Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 349
________________ हयोर्विशेषः ५। वायुपूरितो तिर्न गुरुः, वायुरहितश्च न लघुः, तथा तुलारूढश्चौरजीवो देहश्च ६।४। नो नृप ! अरणिदारुणि अग्निर्विद्यते परं खंमीकृत्य विलोक्यते तदा न दृश्यते, तथा तनौ || जीवोऽस्ति, सर्व दृश्यते ७ । यथा वायुना पत्रं चलति परं प्रत्योण वायुर्न दृश्यते, तथा जीवप्रदेशयो-| ४ागेन शरीरचलनं नवति परं प्रत्यक्षेण जीवो न विलोक्यते । यथा प्रदीपो महागृहं प्रकटयति,81 स्थाहयां मुक्तः स्थाट्युद्योतकः, एवं जीवोऽपि लघु बृहन्दरीरं प्राप्येति ए। हे नृप ! परंपरागताधर्ममत्य-I! जन् पुमान् विपदां पदं स्यात् , लोहनारवाहिवत् । यथाRI 'केचिच्चत्वारः सुहृदो लानार्थिनो देशांतरे गवंतः क्वचिसोहाकरं प्राप्य लोहं जगृहुः । ततोऽग्रे चलंतो | रूप्याकरं दृष्ट्वा त्रयस्तु खोहं विक्रीय रूप्यं जगृहुः, चतुर्थस्तु कदाग्रहित्वाखोहं नामुंचत् । क्रमेणैवमग्रे । तारं विक्रीय स्वर्णाकरतः स्वर्ण लात्वा चलंतस्त्रयस्तु रत्नाकराजत्नानि कनकं विक्रीय जगृहुः, ते सुखि-|| नो जाताः, चतुर्थस्तु आजन्म दुःखितामवाप । एवं लोहनारवाहकवत् परंपरागतमिथ्यात्वमत्यजन् | है :खी स्यात् । इमान्युत्तराणि अश्वारूढः स श्रुत्वा धर्म प्राप । ततो विनयेन नत्वोवाच-'प्रनो ! प्रत्यूषेऽहं युष्मान्नत्वाऽविनयं दामयिष्ये' । ततः प्रनाते कोणिकवन् महामहेन गुरुं ननाम, बादशवतानि जग्राह । गुरुः प्राह-हे नृप ! पुष्पितफलितवनारामवत् पूर्वमन्येषां दाता त्वमजूः, अधुना धर्म प्राप्य तेपामदात्रा न जाव्यं, शुष्कवनवदरमणीयत्वमनुचितं, अस्माकमंत-|| रायो धर्मापनाजना च स्यात्' । नृपः प्राह-'स्वामिन् ! सप्तसहस्रनामाणां चतुरो जागान् करिष्येऽहं।। Jain Education Internation 3 . For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354