Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 350
________________ उपदेशपा. ॥१६॥ एकेन सैन्यवाहनसंतोषः, वितीयेनांतःपुरपोषः, तृतीयेन कोष्ठागारपुष्टिः, चतुर्थेन दानशालादिधर्मकरणं' इत्यं धर्म स्वीकृत्य गुरु नत्वा गृहमाजगाम, श्रमणोपासको बभूव । कामनोगेष्वनासक्तं तंग विज्ञाय सूर्यकांता नार्या नृपहननोपायं चिंतयंती सूर्यकांतपुत्रमाह-त्वत्पिता देशराष्ट्रादिचिंतारहितः । श्रावकीय विचरति, अतस्त्वं शस्त्रमंत्रविषाग्निप्रयोगेण हत्वा राज्यं कुरु, क्वचितपत्रस्य निष्कासनं | न्याग्य' श्रुत्वेति स मौनं बजार । ततः सा दध्यौ-'नूनमयं पुत्रो मंत्रनेदं करिष्यति' इति ध्यात्वा|ऽशनेषु बलं खब्ध्वा विषं प्रक्षेप्य नोजनमकारयत् । तेन वेदना प्रावृता । स्त्रीकृत्यं ज्ञात्वाऽपि न ४ चुकोप । ततः पौषधागारे दर्जसंस्तारके आरुह्य पूर्वा निमुखः शक्रस्तवमुक्त्वा मनसि स्वधर्माचार्य स्मृत्वा ||६|| यावजी सर्वतः पापस्थानानि व्युत्सृज्य समाधिना कालं प्राप्य प्रथमस्वर्गे सूर्याजविमाने चतुःपट्यायुदेवोऽभूत् । एकोनचत्वारिंशदिनानि यावद् व्रतानि धृत्वा साकादशलदयोजनायामविस्तृते विमाने से महर्डिको देवो जातः । त्रयोदशषष्ठतपश्चरितानंतरं त्रयोदशे पारणके संस्तारके संस्तारः कृतस्तेन । स एष मत्वाऽवधिना स्वबोधि, सूर्याजनामा नुवमन्युपेतः।। मुक्त्वा ततः पट्यचतुष्कमायु-श्युतो विदेहेषु शिवं समेता ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ ॥१३॥ बादशस्तंने शताधिकनवसप्ततितमं व्याख्यानम् ॥ १७ए॥ Jain Education International 204 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354