Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
संत्र. ११
उपदेशपा सर्वे जीवास्तुष्ट्या न, केषांचिठरो दूरे याति केषांचिदासन्ने पतति, कथं सदृशा एव ? ५। जो
श्राचार्य ! एकश्चौरो जीवन मृतश्च तुखारूढः सदृशः, स जीवन कथं न गुरुः, मृतश्च कथं न सघुः । ॥१६॥ इति हेतोर्जीवचिंता वृथा ६ । पुनरपि जो श्राचार्य ! एकश्चौरः खंगीकृतो विलोकितः, परं कस्मि-12
नपि शरीरप्रदेशे जीवो न दृष्टः, इति । जोः! यथा प्रत्यक्षण घटादिपदार्था दृश्यते तथा जीवो न||
जोः ! कुंथूनां हस्तिनां च देहे तुझ्यो जीवः कथं ? कुंथुशरीर लघुतरं करिशरीरं च गरीयः ए। नोः! कुलक्रमायातं नास्तिकमतं कथं मुच्यते ? १० इति प्रदेशिनृपप्रश्नाः । श्रश्र गुरुः प्रत्युत्तरं ददा-12
ति-'नो राजन् ! त्वदीया प्रिया परनरसंगिनी दृष्टा, स नरस्त्वया धृतो वयो मारणाय तक्षारक्षकाPणामर्पितः, सोऽपि कथयति-'जो राजन् ! स्वगृहे स्वपुत्रमिलनाय मुंच' त्वया तवचः क्रियते ? । 'हे ।
श्राचार्य ! सापराधिवचः कथं क्रियते ?' तर्हि परमाधार्मिकैस्तव मिलनाय त्वत्पिता कथं मुच्यते ? १॥ संचारके स्थितोत्यजः सन्नास्थितं पुष्पार्चितं नर्तकीमगीतगानकसितं त्वामाकारयति, हे नृप ! त्वयां| त्यजसमीपे गम्यते ?' । 'हे मुनीश ! कथं तत्र गम्यते ? तर्हि सन्नासदृशः स्वर्गलोकः, तत्र स्थिता त्वदीया माता प्रबलसौख्यकखिता कथं संचारकसमे नरखोके तव बोधाय मिलनाय वा समेति ? २।।
जूमिगृहे वादितशंखस्य नादो बहिः श्रूयते परं किं न दृश्यते, तथा कुंजिकाजीवस्वरूपं ३ । खोहगो-1 इसकोऽग्नौ मुच्यते तदाग्निमयो नवति परमग्निप्रवेशविकं न दृश्यते, तथा ऋमिप्रवेशविकं न ।। सुको-IA
मखो बासः, कठिनो वृक्षः, तान्यां क्रमेण मोचितशर श्रासन्ने दूरे च याति, तर्हि सुकोमलकठिनदे
॥१६॥
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354