Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 346
________________ चपदराप्रा. स्तर ॥१६॥ एतत्प्रबंधोपनयं विचार्य, अज्ञानतो जातविकारजावम् । थानीयते धर्मनि (वि) धौ पुनः स, तेनैव यातीत्यनघं नृजन्म ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ घादशस्तंने शताधिकाप्टसप्ततितमं व्याख्यानम् ॥ १७० ।। ***ॐॐॐॐॐॐ ॥ शताधिकनवसप्ततितमं व्याख्यानम् ॥ १७ ॥ अग्रेमान्य पकालं धृतान्यपि सौख्यदानीत्याहअटपकाखं धृतान्येतद्ब्रतानि सौख्यदानि हि । अतः प्रदेशिवद् ग्राह्याएयेतानि तत्त्ववेत्तृभिः ॥ १॥ स्पष्टः । संबंधस्त्वयंश्रामलकटपोद्याने समवस्तं श्रीवीरं नत्वा नवोत्पन्नः स्वर्गादेत्य सूर्यानो व्यजिज्ञपत्–'गौतमादीनां नवनाव्यविधिदर्शनाय ममानुज्ञां ददातु' इति तेन त्रिवारं विज्ञप्तः स्वामी मौनमवसंवयत् , तत्सुरेणानिषेधयन्ननुतिपर'ऽबोधि । तत ऐशानी दिशमाश्रित्य देवो निजनुजघ्यादष्टशतं देवान् देवीश्च विकृत्य ? घात्रिंशविध व्यं दर्शयित्वा महर्षिकः सूर्याजो विद्युइंग श्वोत्प्लुत्य पुनः स्वर्ग ययौ। अथान्यज्ञोकबोधविधित्सुणैतमो वीर पाठ-'कोऽयं देवः? इयती श्रीश्च कथं ? । ज्ञातसुतः प्राह-हे गौतम ! श्वेतम्ब्यां नास्तिकः ॥१६॥ ___JainEducation International 20 For Plate & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354