Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशपा-
स्यतोऽस्मि, ततस्तस्य सर्वस्वे गृहीते मम प्रहृष्टता जाविनी' । अकाऽवोचत्-रे कारो! यदाऽसौ ते 8 खेस. १५ इत्युक्ताल
नरेंजस्य तनयोत्पत्तिं निवेद्य हृष्टो न वेति कथयति तदा तव का गतिः । सोऽपि श्रुत्वा ययौ । ततः । ॥१६॥ एकदृग्तकार एत्यात्मधूर्तजावार्थ कुट्टिन्यग्रे न्यवेदयत् । तदा यमघंटा विहस्योचे–'यत्त्वया स्वधन।
हातस्य दत्तं तत्साधु न कृतं' । सोऽब्रवीत् 'कथं ? । नूयोऽकाऽज्यधात्-'कस्याप्यन्यस्य देहिनोऽति सायदाऽयं तवाग्रे ढौकयिष्यति, तदा नवान् ‘मामकीनं नेत्रं नेदं' इति कथयिष्यति, तन्नत्वा सोऽपि
त्वामेवं वदिष्यति–'मपितुः पार्थे त्वया न्यासीकृतं त्वत्सत्कमेकं नेत्रं, वितीयं तव पॉर्वेऽस्ति, श्मे | हैाउने अपि तुलायामारोप्येते, तुट्ये जाते त्वया ग्राह्ये नान्यथा' तदा त्वं किं करिष्यसि ? । कितवो |
जगाद-'तवेदृशं बुद्धिकौशलं, कुतस्तस्य ?, ततस्तस्य सर्वस्वं खलु मम करगतं ज्ञेयं' इत्युक्त्वा सोऽपि प्रययौ । ततस्ते वंचका नरा एत्य तस्याः स्वां कथां कथयामासुः । साऽवोचत्-'नवतामपि अस्मिन् || प्रपंचे लानं न कञ्चित् पश्यामि, कुतः ? स एवं वदिष्यति–'मया समुज्नीरस्य मानं सर्वथा कार्य, युष्मानिनिम्नगातोयं पृथक्कार्य ततस्तवचनं कर्तुमशक्का हीनवादिनो यूयं गृहसर्वस्वहरणं खप्स्यध्वे । तेऽपि म्यानमुखाः स्वस्थानं ययुः । श्रेष्ठिनंदनस्तयोक्तप्रत्युत्तराञ् श्रुत्वा चित्ते बजार । ततस्तत्स्थानात् || समुत्थाय रणघंटया समं तद्गृहमाययौ, तां चानुज्ञाप्य निजाश्रयेऽगात् । ततश्चाक्कोक्तोपायेन सर्वका- ॥१६॥ योणि साधयामास, लांमग्राहिवणिजां पार्थाच, वायबुमानकारिन्योऽपि बसाच्चतुर्खदधनमग्रहीत् ।। तेन व्यतिकरेणेखापतिरप्यवोचत्–'अहो ! अस्य पुंसोऽद्भुतं माहात्म्यं, येनामधूर्त्तनगरस्यापि वित्तं 5/
C
Jain Education International 20
X
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354