Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशमा स्वस्वगृहेषु निन्ये । ततः सपरिकरो वस्त्राद्यामंबरांचितः सोऽनीतिपुरं प्रष्टुं चचाल । अत्रांतरे कश्चि त्कारुः स्वर्णरूप्यादिमं मितमुपानद्युगलं तस्योपढौकयामास । तस्मै तांबूलं दापयित्वा श्रेष्ठिपुत्रोऽवदत्॥ १५॥ 'त्वामहं हर्षयुक्तं करिष्यामि' इत्युक्त्वाऽग्रेऽगमत् । ततः कश्चिदेकाक्षः कितवस्त मित्युवाच - 'नोः श्रेष्ठिसुत ! मया सहस्रेण प्रव्येण स्वनेत्रं ग्रहण के त्वत्पितुः पार्श्वे मुक्तं, तत्त्वत्तोऽहं ग्रहीष्यामि, परं तपनं त्वं गृहाण' । श्रेष्ठिपुत्रो दध्यौ - 'अहो ! घटमानं वदति, तथाप्युपस्थितं वित्तं स्वायत्तं करोमि, पश्चाद्यथोचितमुत्तरं दास्यामि' एवं विचिंत्य तकनं गृहीत्वा तमजापत - ' त्वया ममावासे गंतव्यं । ततः पुरतायतं श्रेष्ठिनंदनं दृष्ट्वा चत्वारो वंचका नरा एवमन्योऽन्यं जजङपुः- तत्रैकः स्माह - 'समुद्रस्य नीरमानं गंगायाः सिकतामानं ज्ञानिनो जानन्ति पुनः स्त्रियो हृदयं न जानंति केऽपि ' । द्वितीयोऽवोचत् - 'बहवः स्त्रीहृदयस्य वेत्तारः संति, परं तविशारदः कोऽपि नास्ति ' । तृतीयः स्माह - 'पूर्वाचार्यैर्नापितं नासत्यं परं कैश्चित्सर्वज्ञैरपि विज्ञायते । अथ चतुर्थेन प्रोक्तं- 'एष श्रेष्ठितः सर्वमेत विजानाति' । ततश्चान्ये ऊचुः - 'सुरापगा दूरे वर्त्तते, त्वं रत्नाकरजलस्य मानं श्रेष्ठितपार्श्वे कारय' एवं हवात्तेन प्रोत्साहितः श्रेष्ठिसुतोऽपि तमर्थमंगीकृतवान्, तदा तैरमुना सह कराहतिर्विदधे - 'यदि त्वमेवं कर्त्तासि तदा नो लक्ष्मीस्तवायत्ता, अन्यथा वयं चत्वारोऽपि तव श्रियं ग्रहीष्यामः' श्रोमित्युक्त्वा सोऽपि पुर - तश्चचाल । स एवं चिंतयति - 'एतेषां कार्याणां निर्वाहः कथं जविष्यति ?, तस्मादनेकनर चित्तरंजनकर्मठाया वारांगनाया गृहे याम्यहं । तत्र गतस्थास्यान्युत्थानाच्यं गोवर्त्तनस्नानभोजनादिक्रिया विदधे
Jain Education International
For Private & Personal Use Only
स्तंज. ११
॥१५॥
www.jainelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354