Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 345
________________ * % % % खोकाऽपादA' । विस्मितो नृपतिस्तमाकार्य जगाद-'नो जप ! तुष्टोऽस्म्यहं, तव किं करोमि समीनिहितं ?' । सोऽपि नृपात्तां गणिकां ययाचे । राज्ञा समादिष्टा सा तस्य गेहिनी जज्ञे । ततः प्राप्तलाजो |ऽसौ क्रयाणकेन यानं संपूर्य निजां नगरीमगात् । रत्नचूमः पित्रोश्चरणयं प्राणमत् । ततः पित्रे स्ववृ-14 त्तांतं न्यवेदयत् , तन्नृत्वा श्रेष्ठी हृदयेऽधिकं प्रमोदं बजार । ततः सा सौजाग्यमंजरी वेश्या तं ऽष्टुमा-1 गता, तेनैवं प्रजटिपता-'न ! त्वऽपदेशेन देशांतरे गत्वा मयेयं कमलोपार्जिता । नूयो राज्ञोऽनुज्ञया । साप्यस्य गेहिनी जज्ञे । ततोऽन्यान्यपि कलत्राणि परिणीय स भव्याधिक्येन त्यागनोगौ चकार । चिरं 8 जोगश्रियं जुक्त्वा निजपुत्रेषु गृहजारमारोप्य सद्गुरोः पार्थेऽहिंसामूलं जिनधर्म श्रुत्वा वैराग्येण प्रवबजे, प्रव्रज्यां च पालयित्वा समाधिनांते विपद्य स्वर्ग गतः, क्रमान्महानंदपदं ययौ । अत्रायमुपनयः|'जव्यजीवो वणिक्सुतः, तस्य जनको धर्मदायको गुरुः, साधर्मिका वेश्यावचःसमाः, तेल्यो जनितो-18 त्साहत्वेन पुण्यलदम्या उपचयं कर्तुं सोद्यमी जवेत् , गुरुणा मूलप्रव्यं चरणमर्पित, अनीतिपुरनिषेधश्चानीतिनिषेधः, संयम यानपात्रं, तेन नवोदधिस्तरणीयः, नवितव्यतानियोगात्प्रमादाच्चानीतिपुरगमनं कुप्रवृत्तिसंचरणं, अन्यायपो मोहः, जामग्राहिवणिक्तुट्याश्चत्वारः कषायाः, विषयतृष्णा च || सा वेश्या, जंतोः सुमतिदायिनी पूर्वकृतकर्मपरिणतिः साऽक्का, तत्प्रजावेण देहन्नृत् सर्वमशुजमुझंध्य धर्म-18 पदमार्गे जन्मक्षिताविव पुनरानीयते' इत्यादियथायोग्यं मनीषिभिरुपनयः करणीयः। ॐ00%20%2-%4-% Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354