Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशमा.
॥१५॥
॥ शताधिकाष्टसप्ततितम व्याख्यानम् ॥ १७ ॥
अथ प्राप्तनृलवानां शिदोपदेशमाहयथाऽन्यायपुरे रत्नचूमो न मुह्य ( मूढ ) तां गतः । मोहादिबंधने तघद्, धर्मधीनिर्न बुज्यते ॥१॥
स्पष्टः । जावार्थस्तु ज्ञातेन गम्यः, तच्चेदंइह नरतक्षेत्रे ताम्रलिप्त्यां रत्नाकरश्रेष्ठी । तस्य पत्नी सरस्वती । तयोः पुत्रो रत्नचूमो नगरोपवनादिषु स्वैरं विहरति स्म । अन्यदा हट्टमार्गे गलता तेनानिमुखागता सौभाग्यमंजरी वेश्या स्वस्कंधादिना कथंचन दूना, सा तं प्राह- 'यस्त्वं विपुखेऽपि चतुष्पथे स्वाजिमुखमागवंती मां न पश्यसि, परं तव धनमदः कर्तुं न युज्यते, यतः
"पित्रोपार्जितवित्तेन, विलासं कुरुते न कः । स श्लाघ्यो यः स्वयं लक्ष्मीमुपायं विलसत्यहो" ॥१॥
एवमुक्त्वा गणिका स्वस्थानं ययौ । तबृत्वा रत्नचूमो मनस्येवमचिंतयत्–'अस्या वचः सत्यं, ननु । मया करणीय' इति स विषादमनसा गेहं प्राप्तः । तथाविधं तं दृष्ट्वा जनकोऽवदत्-'वत्स ! तव किम| संपूर्ण, येन विचायमुखो दृश्यसे ? तद् ब्रूहि त्वदीप्सितं हेलया पूरयिष्यामि' । सोऽयाख्यत्-'तात ! अर्थोपार्जनहेतवे स्वदोया स्ववलेन च त्वदनुझया देशांतरे गंतुमिष्ठामि' । 'वत्स ! नवनीतस्पर्शस्पर्शेजियस्त्वं देशांतरे गत्वा किं करिष्यसि । यतः
MAGE-C-
॥१५॥
CTROSAX
Jain Education International 2009
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354