Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 338
________________ * उपदेशप्रा. ॥१७॥ ॐ स्पष्टः। संबंधस्त्वयं संज. १३ त्रिवसीपुरे कनकरयो नूपः, तस्य तेतलिसुतः सचिवः । तन्नगरे श्रेष्ठिपुत्र्यां मोहितः, तां पोटिलाख्यां| स व्युवाह । अथ राजा राज्यलुब्धो जातं जातं तनूनवं हंति । ततः कमलावती राही साधाना आप्तदास्यास्येन सचिवं जगौ-'ममैकं पुत्रं कथंचनापि रद, यथापदि सहायो जायते' । तपाक्यं धीसखः । प्रतिपेदे । कियति काले गते पोटिलाकमलावत्यौ समं पुत्रीपुत्रौ विधिनियोगतः सुषुवाते । मंत्री श्राप्तया । प्रेष्यया तयोः परावर्त व्यधापयत् । ततो राज्ञा पृष्टाः परिजनाः सुतां जगुः । धीसखः कुमारस्य कनकध्वज इति नाम चक्रे । क्रमान्नृपे मृते सचिवेन देव्या च स राज्येऽनिषिक्तः । कृतज्ञत्वाद् राज्यकार्येषु सर्वत्र सचिवमेव न्ययोजयत् । श्रथ पत्युः केनापि हेतुनाऽनिष्टा पोटिला जले। सा साध्वीन्यो वशी-15 करणं पान्छ । तानिधर्मदेशनया वोधमापिता । दीक्षार्थिनी स्वपतिमापप्रच्छे । सोऽपि जगाद तां-'यदि बोधं ददासि मामौत्य व्रतेन स्वर्गता चेत्' सा तत्प्रतिपद्य दीक्षामादाय दिवमासदत् । ततो ज्ञानेन3/ ज्ञात्वा स्वप्रतिज्ञां सत्यां कर्तुं स सुरा सचिव प्रेरयामास व्रते । स विषयलोलुपो धर्मघयमध्ये एकमपि । नेवति । 'व्यसनसंपातं विना नायं बोधमवाप्स्यति' इति ध्यात्वा सोऽन्यदा जूपं तस्मै कुपितमदर्शयत् । यदा नृपं नंतुं गतस्तदा नृपस्तं प्रति मुखं न दर्शयामास । स खेदपरो नगरान्निर्गत्य ताखपुटं दवेमन-18॥१५॥ इयत् , तत्पीयूषमजूत् । ततो जखज्वलनप्रवेशो रझुग्रहो गिरिपादपशीर्षतः पतनं शस्त्रघातादि सर्वमरणप्रकारा निरर्थका वजूवुः । गतस्तस्य पृष्ठतो मत्तेनो धावितः, न्याकुखचित्तः सचिवो गर्तायामपत Jain Education International 2018 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354