Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 337
________________ निश्चयनयस्तु मोक्षमार्गः ज्ञानसत्तारूपः, व्यवहारस्तु पुण्यहेतुः शुनाशुलकर्माश्रवः स्यात् , अशुजव्यवहारात्पापाशवश्चेति । अत्राह परः-'ननु व्यवहार आश्रवहेतुरनंतरगाथोक्तः, तर्हि वयं न ग्रही-14 प्यामः' । उच्यते-'जोः शिष्याः ! विना व्यवहारं निश्चयज्ञानं न स्यात् , अथवा जिनाज्ञानंगश्च । यतः-11 "जइ जिणमयं पवजह तो माववहारनिवए मुयह । इक्केण विणा तित्थं, निकर अन्नेण उच्चत्तं" ॥१॥ व्यवहारत्यजनेन निमित्तकारणं सर्व निष्फलं स्यात् , तत उपादानकारणस्यापि कथं सिद्धिः स्यात् ।। अतो घावेव प्रमाणं, निश्चयेन सहापरः प्रमाणं । सुवर्णालङ्कारसमो निश्चयः, व्यवहारस्तु उपधानकालBणादिसमः, अथवा किणजोतिकलाक्षादिव्यतुल्यः । अत्रोपनयस्तु स्वयं कार्यः। | इत्यमेकैकं व्रतं धान्यां धान्या प्रकारान्यां ज्ञात्वा श्राधैर्ऋतग्रहणे रुचिः कार्येति तत्त्वमागमसार थाउद्धृत्य लिखितमस्ति ॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ घादशस्तंने शताधिकषट्सप्ततितमं व्याख्यानम् ॥ १६ ॥ ॥ शताधिकसप्तसप्ततितमं व्याख्यानम् ॥ १७ ॥ अमानि व्रतानि बलादपि देयानीत्याहप्रसह्येनाप्यसौ धर्मः श्रावकाणां प्रदीयते । यथा पोटिखदेवेन, बोधितस्तेतखेः सुतः ॥१॥ कर- करमरक Jain Education International 201 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354