Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 335
________________ जिलापममत्वतृष्णात्यागरूपमेव जावतचतुर्थप्रतं ।। बाह्यतः स्त्रीत्यागेऽप्यंतरंगखौलुप्यं येन न प्रत्याख्यातं, तस्य विषयसंबंधिकर्मबंधो नवत्येवेति । | श्राघानां नवविधपरिग्रहपरिमाणादिकवतं, मुनीनां सर्वपरिग्रहत्यागरूपमिति व्यवहारतः पंचमं व्रतं | १। निश्चयतश्च जावकर्म रागपाशानं, अव्यकर्म अष्टकर्मदेहेंजियरूपं तत्परित्यागरूपमेव कर्मादिपर-| वस्तुमू त्यागेनैवैतगतं लावतः स्यात् । यतः-'मुला परिगहो वुत्तो' इत्यादिवचनात् ।। । | षड्दिक्परिमाणरूपं व्यवहारतः षष्ठं व्रतं । १ । नारकादिगतिकर्मगुणान् विज्ञाय तेन्य उदासीनत्वं । सिद्धावस्थासूपादेयत्वं तन्निश्चयतः षष्ठं ।। पूर्वोदितनोगोपनोगे वस्तुपरिमाणं तब्यवहारतः सप्तमं । १ । तथा व्यवहारनयमतेन कर्मणां कर्ता , जोक्ता च जीव एवास्ति । निश्चयमाश्रित्य कर्मणां कर्तृत्वं कर्मण्येवास्ति, यतः-मनोवाकाययोगा एव कर्तारः कर्मणां संति, जोक्तृत्वमपि योगेष्वेवास्ति । अज्ञानेन जीवस्योपयोगो मिलति, परमार्थवृत्त्या तु जीवः कर्मपुद्गखेन्यो जिन्न एव, ज्ञानादिगुणानां कर्ता जोक्ता च । जमचलतुबाः, 'अनेकजगजीव-2 रनेकशः परिजुज्य परिनुज्योबिष्टलोजनमिव जुक्तमुक्ताः पुद्गलाः सन्ति तेषां लोगोपनोगत्वेन ग्रहणं न । तव जीवस्य धर्मः' इत्यादि चिंतनं तन्निश्चयतः सप्तमं व्रतं । । प्रयोजनं विना पापारंजणं, तस्य विरतिस्तदनर्थदमविरमणवतं व्यवहारमाश्रित्य । १ । मिथ्यात्वादि । Jain Education International 2010 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354