Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
है कीर्तिदानं ४ दीनदुःखितानां दानमनुकंपाख्यं ५ इति पंचसु सुपात्रदानमेकं पुनः पुनः श्रेष्ठत्वेन कथं २
उच्यते-'एषु मध्ये आये मोक्षदे, तत्रानयदानं तु सर्वव्रतप्रारम्ने प्रोक्तं, सुपात्रं तु सर्वव्रतांते प्रोक्तं ।। अन्य त्रीणि सांसारिकसौख्यदानि । अथवाद्यचरमजिनौ सुपात्रदानेनैव सुखिनौ बजूवतुः, अतः | श्रेष्ठमिति स्थितं ।
श्रीमूलराज्ञा नयसारचंदनाश्रेयांसनानेयजिनादिनिर्महत् । अस्पस्य दानस्य माहात्म्यतः फलं, प्राप्तं ततः स्वीकुरुतांतिमव्रतम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती पादशस्तंने शताधिकपञ्चसप्ततितमं व्याख्यानम् ॥ १७५ ॥
॥ शताधिकषट्सप्ततितमं व्याख्यानम् ॥ १६ ॥
श्रौतदादशवतानि निश्चयव्यवहारान्यां लिख्यतेएकैकं तमप्येषु, विविनेदेन साधितम् । तविज्ञाय सुधीश्राद्ध, रुचिः कार्या व्रतादरे ॥१॥
स्पष्टः । नवरं एषु पादशवतेषु मध्ये एकैकमपि व्रतं प्रथमादिकं विविप्रकारेण निश्चयव्यवहाराख्येन गदितं । तथाहि
___JainEducation international 2017
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354