SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ है कीर्तिदानं ४ दीनदुःखितानां दानमनुकंपाख्यं ५ इति पंचसु सुपात्रदानमेकं पुनः पुनः श्रेष्ठत्वेन कथं २ उच्यते-'एषु मध्ये आये मोक्षदे, तत्रानयदानं तु सर्वव्रतप्रारम्ने प्रोक्तं, सुपात्रं तु सर्वव्रतांते प्रोक्तं ।। अन्य त्रीणि सांसारिकसौख्यदानि । अथवाद्यचरमजिनौ सुपात्रदानेनैव सुखिनौ बजूवतुः, अतः | श्रेष्ठमिति स्थितं । श्रीमूलराज्ञा नयसारचंदनाश्रेयांसनानेयजिनादिनिर्महत् । अस्पस्य दानस्य माहात्म्यतः फलं, प्राप्तं ततः स्वीकुरुतांतिमव्रतम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती पादशस्तंने शताधिकपञ्चसप्ततितमं व्याख्यानम् ॥ १७५ ॥ ॥ शताधिकषट्सप्ततितमं व्याख्यानम् ॥ १६ ॥ श्रौतदादशवतानि निश्चयव्यवहारान्यां लिख्यतेएकैकं तमप्येषु, विविनेदेन साधितम् । तविज्ञाय सुधीश्राद्ध, रुचिः कार्या व्रतादरे ॥१॥ स्पष्टः । नवरं एषु पादशवतेषु मध्ये एकैकमपि व्रतं प्रथमादिकं विविप्रकारेण निश्चयव्यवहाराख्येन गदितं । तथाहि ___JainEducation international 2017 For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy