SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ उपदेशपा.हामसपानस्वप्न जात । प्रत्यूषे जरटकेन तवृत्तं स्वगुरोः पुरः प्रोक्तं, तेन फर्ख गदितं-शिष्य अद्य तव 8 घृतगुमपूर्णमंझकमेकं कोऽपि दास्यति । यतः॥१५॥ "सा सा संपद्यते बुद्धिः, सा मतिः सा च जावना । सहायास्तादृशा शेया, यादृशी जवितव्यता" ॥१॥ मूखदेवस्तस्य गुरुमझं मत्वा स्वमपाठकपाद्ये गत्वा विनयेन तत्फलं पृष्टवान् । तेन स्वमफलं-'तव सप्तमे दिने राज्यं नावि' इत्थं प्रोच्य स्वसुता दत्ता । मूखदेवः स्माह-राज्ये जाते एनां प्रहीष्ये ।। ततो मूलदेवः पुरे परिघ्रमन् कस्यचिद् गृहे कुल्माषान् खब्ध्वाऽरण्ये एत्य जोजनाय स्थितः, तावत्को-18 sपि मासोपवासिसाधुः समेतः, तं प्रति हर्पजरेण ददौ कुटमाषान् । तन्महिना दिव्यगीर्जाता-श्लोPकार्धमध्ये यपदसि तत्त्वं प्राप्स्यसि । तेन "गणियं च देवदत्तं, दतिसहस्सं च रजच" | इति याचितं । ततः सप्तमे दिने मृत्युप्राप्तापुत्रनृपनृत्यविरचितपंचदिव्यै राज्यं प्राप । तदा कार्पटिकस्तनृपपदप्राप्तिं श्रुत्वा पुनः पुनस्तत्र स्थखे स्वप्मकृते स्वपिति, तत्पुनः क्व । मूखदेवनृपो दानादिधर्म वि/धाय स्वात्मधर्ममसाधयत् इति । अथवा प्रस्तुतश्लोकलावार्थे नयसारज्ञातं चंदनवालावृत्तं तथा चा-18|॥१४॥ स्यामवसर्पिण्यां प्रथमदानधर्मदर्शकश्रेयांसकुमारावदातश्चेत्यादयो दानकुसकतोऽवधार्याः । अत्राहननु दानं पंचधा-सुपात्रदान १ मजयदानं २ मातृपितृस्नुषानृत्यपादीनां दानमुचितं ३ याचकादीनां www.jainelibrary.org For Private & Personal Use Only ___ JainEducation international 2010
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy