SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ *%%A4% स्वयंबुयो जातः । जातिस्मृत्या पूर्वजवाधीतसूत्रं सर्व संस्मृतं । देवदत्तमुनिवेषं गृहीत्वा पृथ्वी पुनाति स्मेति । विशेषवक्तव्यता उपदेशमाखाकर्णिकातो ज्ञेयेति । मुग्धाज्यशाकादिरसस्य विंडुर्यथा न जूमौ पतति प्रमादात् । श्राधेन देयं स्वशनादिकं च, धार्य मुनिन्नि ( नीन् ) वरदत्तवत्तत् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ पादशसंने शतोत्तरचतुःसप्ततितमं व्याख्यानम् ॥ १७ ॥ CK ॥ शताधिकपंचसप्ततितमं व्याख्यानम् ॥ १५ ॥ अथाटपमपि दत्तं दानं महाफलदं स्यादित्याहअस्पमपि हितौ क्षिप्तं, वटबीजं प्रवर्धते । जखयोगात्तथा दानात् , पुण्यवृक्षोऽपि वर्धते ॥१॥ स्पष्टः । अस्पं सूक्ष्मं तिलत्रिनागमात्रत्वात् , यथा न्यग्रोधबीजं जलयोगात् वर्धते तथा दानतः पुण्यतरुर पि इति । अत्रार्थे मूखदेवप्रबंधः, स चायं| कोशक्षायां धनदेवधनश्रीपुत्रो मूखदेवः । कलापात्रोऽपि व्यसनदोषित्वात् पित्रा निर्नर्सितः अनेकदेशेषु पर्यटन् एकस्मिन् पुरासन्ने देवकुखे एकेन कार्पटिकेन सह सुष्वाप । रात्रौ योरपि संपूर्णचंधमं ___Jain Education international 2010-15 For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy