Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
*%%A4%
स्वयंबुयो जातः । जातिस्मृत्या पूर्वजवाधीतसूत्रं सर्व संस्मृतं । देवदत्तमुनिवेषं गृहीत्वा पृथ्वी पुनाति स्मेति । विशेषवक्तव्यता उपदेशमाखाकर्णिकातो ज्ञेयेति ।
मुग्धाज्यशाकादिरसस्य विंडुर्यथा न जूमौ पतति प्रमादात् ।
श्राधेन देयं स्वशनादिकं च, धार्य मुनिन्नि ( नीन् ) वरदत्तवत्तत् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ पादशसंने
शतोत्तरचतुःसप्ततितमं व्याख्यानम् ॥ १७ ॥
CK
॥ शताधिकपंचसप्ततितमं व्याख्यानम् ॥ १५ ॥
अथाटपमपि दत्तं दानं महाफलदं स्यादित्याहअस्पमपि हितौ क्षिप्तं, वटबीजं प्रवर्धते । जखयोगात्तथा दानात् , पुण्यवृक्षोऽपि वर्धते ॥१॥ स्पष्टः । अस्पं सूक्ष्मं तिलत्रिनागमात्रत्वात् , यथा न्यग्रोधबीजं जलयोगात् वर्धते तथा दानतः पुण्यतरुर पि इति । अत्रार्थे मूखदेवप्रबंधः, स चायं| कोशक्षायां धनदेवधनश्रीपुत्रो मूखदेवः । कलापात्रोऽपि व्यसनदोषित्वात् पित्रा निर्नर्सितः अनेकदेशेषु पर्यटन् एकस्मिन् पुरासन्ने देवकुखे एकेन कार्पटिकेन सह सुष्वाप । रात्रौ योरपि संपूर्णचंधमं
___Jain Education international 2010-15
For Private
Personal use only
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354