Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशमा. ध्वजम्पपा औषयत् खेखेन सह सुजातं श्रेष्ठिनं । पन्धध्वजः तत्पत्रं वाचयित्वा सुजातश्रेष्ठिन निष्क- स्तंच.१५
संकं ज्ञात्वा दथ्यौ-'अहो चंपापतिना कथमादिष्टमनई कार्य ।। अयं तु निःस्पृहोऽस्ति' इति निश्चयं 2 ॥१३॥
कत्वा स्वसतां तस्मै ददौ । नवोदामुग्धासंयोगेन श्रेष्ठी सामयो जातः। तदा पनी स्वात्मानं निनिंद पुनः पुनः । तदाकर्ण्य श्रेष्ठी प्राह-हेखि ! कर्मण एव दोषः । ततः सा वैराग्यं प्राप्ता । दीक्षानशनान्यां मृत्वा देवीत्वं प्राप्य पुनस्तत्रैत्य सुजातमुवाच-त्वमवोऽगीकृत्याहमीदृशं पदं प्राप्ता, अथ किंचित्कार्य समादिश' । श्रेष्ठिनोक्तं-'मत्कसंकमुत्तारय' । ततः सुरी तं विमाने संस्थाप्य चंपावने मु-13 मोच । शिक्षां विकुळ नापितश्चंपेश एत्य श्रेष्ठिनं ननाम । देव्या पूर्व यथावृत्तं निवेदितं । नृपः क्रोधेन . तं सचिवं देशानिरवासयत् । सुजातस्तु महोत्सवेन गृहमानीतः क्रमेण दीक्षां लखौ । अथ धर्मघोषः। |सुसाधुसंयोगात्प्राप्तचारुचारित्रः पृथ्वीपुरे वरदत्तमंत्रिगृहे जिदार्थ प्रविष्टवान् । वरदत्तस्तु हृष्टः पंचामृ-8 तदानं दातुमुद्यतः, तन्मध्याद् घृतदीरबिंपुरेकादिमौ पपात । तदा मुनिरकहप्यमाहारं मत्त्वा व्या-14 घुट्यान्यत्र गतः । वरदत्तः पश्चात्तापमकरोत् । इतश्च तद्विकोपरि मक्षिका स्थिता, तनक्षणाय गृह-2
गोधा समेता, तननार्थ काकिमकः समेतः, तबधार्थ मार्जारश्च समेतः, तहिंसाथै गृहसत्कः श्वा Mसमायातः, तबधार्थ रथ्यासत्कःकुर्कुरः समागतः, तदा गृहस्वामिना रथ्यासारमेयो हतः, रथ्यागत- ॥१३॥
जनैरन्यः प्रति मारितः, परस्परं खङ्गाखनिमुष्टामुष्टिप्रमुखं युइं जातं, तीदय वरदत्तो दध्यो 'नूनममु-12 मन ज्ञात्वा तेन शषिणाऽशनं नातं, अहो प्रशस्यं धन्यं तस्य ज्ञान ध्यानं च' इति ध्यात्वा वैराग्येण
JainEducation International 2010-05
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354