Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 329
________________ दानं प्रयचंत्यनुमोदयंति, कुर्वति शंसां शुत्नचित्ततो वा । दात्रा समं लाजमवाप्नुवंति सारंगवत्तत्त्वविदो वदंति ॥१॥ ॥ इत्यव्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती छादशस्तंने शताधिकत्रिसप्ततितमं व्याख्यानम् ॥ १५३ ॥ ॥ शतोत्तरचतुःसप्ततितमं व्याख्यानम् ॥ १४ ॥ अथ दानसमये विधादिदोपास्त्याच्या इत्यादघृतादिवस्तुनो विधु-मौ क्षरति नो यथा । तथा दानं प्रदातव्यं, साधूनां तच्च कट्पते ॥१॥ स्पष्टः । अत्रार्थे ज्ञातमिदंचंपायां धर्मघोषमंत्री । तस्य स्त्रियः सुजातश्रेष्ठिस्वरूपादिकं वीक्ष्य मोहिताः। तपं विधायैका स्त्री वयस्यानिः सहाक्रीमत् । तदृष्ट्वा मंत्री अपरमार्थज्ञः सुजातोपरि षं वहन् कूटलेखमलिखत् । यथा"सुजातेन लिखितं विक्रमनृपं प्रति श्यं विज्ञप्तिः-युष्मानिराशु समागंतव्यं । अस्मत्पुरेशं प्रपंचेन हित्वा राज्यं दापयिष्ये' इत्यादि लिखित्वा स्वनृपाय दर्शितं । नृपस्तस्य हननार्थ कंचिन्मियं कृत्वा चंड ___Jain Education International 2011 www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354