Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 334
________________ उपदेशप्रा. ॥१५५॥ Jain Education International 20 यः परजीवं स्वजीवतुल्यं दृश्यमानसुधा दिवेदनया विज्ञाय न हिनस्ति इति व्यवहारनयापेयाद्यं व्रतं । १ । 'छायं स्वात्माऽन्यजीवहिंसाबन्धकर्मनिर्दुःखं प्राप्नोति, तत्स्वात्मनः कर्मादिन्यो वियोगप्रापणं, अनेकगुणात्मको जीवः, हिंसाकर्मादिग्रहणं नास्य धर्मः' इत्यादिज्ञानबुद्ध्या स्वात्मगुणहिंसात्यागरूपनिश्चयनयापेक्षयाद्यत्रतं । २ । खोकतिाली कापण निवृत्तिरिति व्यवहारतो द्वितीयं ॥ १ ॥ मौनीं नापितं जीवाजी वस्वरूपस्याज्ञानेन वितथकथनं, परवस्तुपुद्गलादिकं प्रति अस्मदीयमितिभाषणमिति निश्चयमृषावादा विरमणं, तद्वतं निश्चयतो द्वितीयं । २ । एतद्द्व्रतं विहायान्यत्रतानि येन विराधितानि, तस्य चारित्रं गतं, परं शानदर्शने स्थिते, येन निश्चयमृषावाद विरमणव्रतं विराधितं तस्य ज्ञानादित्रयमपि गतं । तथाssगमेऽपीत्यमुक्तं - 'एकेन साधुना मैथुनविरमणव्रतं जनं, एकेन च द्वितीयं तत्राद्य आलोचनादिना शु यति, अपरस्तु स्याघादार्थयुंपक आलोचनादिना न शुद्धिमेति' । तथा योदत्तपरवस्तुधनादिकं प्रत्याख्याति, तस्य तद्व्यवहारतो व्रतं तृतीयं । १ । यो ऽव्यतोऽदत्तं न गृह्णाति परं अंतःकरणे ४२ जेदपुण्यकर्मवांचादिना धर्मकार्य करोति, तथा पंचेंद्रियत्रयोविंशतिविषयाष्टकर्मवर्गणादिपरवस्तुग्रहणेच्छातो नियमं करोति तन्निश्चयतोऽदत्तादान विरमणव्रतं । २ । श्रानां स्वदार संतोषः परस्त्री त्यागः, साधूनां सर्वस्वी त्याग इति व्यवहारतश्चतुर्थी व्रतं । १ । विषया For Private & Personal Use Only स्तंच. १२ ॥१५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354