Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 328
________________ उपदशप्रा. एकदा काधार्थिनस्तधने वृक्षाननेदितान् मुक्त्वा मध्याहे जोजनं कर्तुं सजा जाताः। स मृग तान् वीक्ष्य गुरुमज्ञापयत् । ततः स साधुर्मासरूपणे कुरंगदर्शितमार्गेण तत्रागात् । सूत्रकारस्तं मुनि | ॥१५शवीय जावशुख्या दानं दत्त्वा दध्यौ-'धन्योऽहं कृतपुण्योऽहं' । तदानीं स सारंग ऊनिनो राम रथत चालोक्य दध्यौ-'अहमधन्यो यस्तिर्यग्रनवेन दूषितः । यतः "न दीक्षाग्रहणे साधो-निक्षादाने न च प्रनुः । एकोऽहं मंदनाग्योऽस्मि, धिग्मां पशुतया हतम्" ॥१॥ तावत्तेषां त्रयाणामुपरि वातोमिप्रेरितोऽनिन्नः पादपः पतितः तेन त्रयोऽपि मृत्वा ब्रह्मलोके देवत्वेनोत्पन्नाः, मुनिना संयमं वर्षशतं यावद् धृतमिति । श्रथ मुनिर्देवयं गतोऽवधिना स्वबंधुस्नेहं । | स्मरंस्तन्मिसनोत्सुकोऽभवत् । परं पूर्व पुस्तकलिखितमवश्यदेवकृत्यं पंचसजाई कुर्वतस्तस्य स्वशीतिसइनवर्षाणि गतानि । ततः शीघं तृतीये श्वने एत्य कृष्णमकर्षयत् । कृष्णः प्राह-'हे बंधो ! मामत्रैव रक्ष रक्ष, स्वत्स्पर्शनातिनुःखमवाप्नोमि, परं लोके श्रावयोर्यशः सुरनरा गायंति तथा कुरु । ततो बससु. रेण तत्रैव पूर्ववद्यादवादिपूर्णा पारिका निष्पादिता । लोकानां समाहितं पूरयति । पुनर्जवधिपूरेण सा है। लापूरण सा ॥१५॥ प्साविता । एवं सप्तवारं कृत्वा प्लाविता च । इत्थं सत्यं जगत्सु महिमा प्रसृतः । विजागमे तु ही शतानि वोणि जातानि । तदपीत्यं सत्यं । जैनागमे तु 110०० वर्षाणिxi जातानि इति वृशाः। -%A4%ACACA-CA Jain Education International 2012 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354