Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
॥१५॥
सामगध्रांत्या तीदप षु मुक्तवान् , तेम वामपादतले विधे जागरित एवं प्राइ-'अहो। केन फुरात्मनेदं संज.१५
कृतं ?" तत्वा जराकुमार श्रात्मानं निंदन साश्रुनेत्रो बंधोश्चरणे निपतितः। हरिणोक्त-'किं रुदनेन । जगवता यमुक्तं तजातं, किमत्र शोचनं । जो बांधव ! ममेदं कौस्तुजर परिवेन्यो दत्त्वा नगरदाहादिवृत्तांतं निवेदयेः, अनिशानं दृष्ट्वा निश्चयो नविष्यति, यदि त्वमितो न यास्यसि तदा बखजप्रस्त्वां हनि-13/ पति' । तन्वृत्वा स मथुरां प्रति चखितः । ततः स हरिरचिंतयत्-'अहो ! धन्यास्ते गजसुकुमालढंढपाद्याः, ये मोहं वशीकृत्य परमानंदं प्रापुः । ततः प्राणांते नरकयोग्यवेश्या समुत्पन्ना-'अहो मम वैरिणा पुरी दग्धा, पापिनं कथमपि पश्यामि तर्हि तं हत्वा यमातिभिं करोमि' इति ध्यायंस्तृतीयनरके गतः। अथ स मुशली कमलदखेषु जवं संगृह्य वटे समागात्, तेन संजाषितः-'नो बंधो ! शीतसं जवं गृहाण पिब' एवमुक्तोऽपि न प्रत्युत्तरं ददाति।ततो वस्त्रमपावृत्य शरेण विश्वं दृष्ट्वा विललाप । तत्कपशरीर स्कंधे कृत्वा मोहत इतस्ततः परमासान यावद् ब्रांतः। अथ बलदेवबंधुः सिद्धार्थनामा सुरतं ४ बोधयितुं समागात् । कर्षकाकारं कृत्वा तत्पुरः शिखाग्रे पंकजानि श्रारोपयत् । तद् दृष्ट्वा रामोऽप्यवक्-'नो अहेश्वर ! अत्र शिलापट्टेऽब्जानि कथं लावानि ?' । स प्राह-'नोः तवांसगतशवं जी-12 विष्यति तदैव' । तपचनमवगणय्य मोहेनाग्रे गन् रौहिणेयो दग्धमहीरुहं सिंचंतमेकं नरमवेक्ष्य तं | ॥११॥ प्रत्याह-'नो मूढ! दग्धशाखी सिक्तः कदा पचविता ? सुरः प्राह-'कुणपमिदं यदा सजीवं जावि
१ मूर्ख.
ॐॐॐॐॐॐSCREE
Jain Education International 20
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354