Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
॥ १५०॥
Jain Education International
स्पष्टः । अत्रार्थे ज्ञातं -
रैवतोद्याने समवसृतं नेमिजिनं श्रुत्वा पुंकरीकाक्षो बंधुना सह वंदनायागात् । नत्वा जिनं वैराग्य| देशनां निशम्य विष्णुस्तं पप्रष्ठ - 'अस्यां पुर्या स्वर्गसंनिनायां किं जावि ?' । विश्वगुरुर्जगाद — 'वारु
मदांध कुमाराच्यां सकोपीकृतद्वैपायनतो विनाशोऽस्या जविष्यति, अपरं च जराकुमारमुक्त बाणेन वामपादे विधः संस्त्वं कालं कृत्वा तृतीयपृथिव्यां नारकत्वेनोत्पत्स्यसे' इति स्वामिवचनं श्रुत्वा जराकुमारो 'माऽहं भ्रातृनो मूवम्' इति मत्त्वा वनेचरो बभूव । ततः श्रीकृष्णोऽहं नरके गमिष्यामि इत्यार्त्त - ध्यानं ध्यायंस्तस्थौ । तदा जगवानाह - ' श्रागामिन्यामुत्सर्पिण्यां द्वादशोऽममनामा तीर्थनाथो नविप्यसि' तछ्रुत्वा सहर्षेण स्वपुरीं प्राप । ततः सपदि नगरमध्यगतामखिलां मदिरां निरकाशयत् । श्रथान्यदा शां प्रद्युम्नकुमारौ श्री मायै वने बहु दूरं गतौ । तदा रैवतगुहासु निक्षिप्तमदिरागंध श्रागतः । सुचिरेणातिलुब्धा यदोः कुमारास्तां पपुः, मदेन विकला यथेचं प्रेमुः । अत्रांतरे द्वैपायनतपस्विनं दृष्ट्वा गाढप्रहारेणाकुट्टयत् । तदा स मुनिर्निदानमकरोत् - 'मदीयं तपः प्रमाणं चेत्तदाऽहं पुरीदाहकरो न| वेयं । तत एतद्वृत्तं कुमारा रामविष्णुच्यामाहुः । तनुत्वा तौ द्वैपायनांतिके समागत्याहतुः - 'जो मुने ! कृपां कृत्वा निदानं विफली कुरु' । स स्माह - 'इदं वृथा न जवेत् परं युवां विना कंचन नैव मोक्ष्ये, तो बहुधा न वाच्यं । श्रथ नगरे नृपः पटहद्मवादयत् – 'जो जनाः ! मन्युना द्वैपायनेन पुरीप्रलयः प्रपन्नोऽस्ति, ततो यूयं जिनधर्मैकचित्ता जवत । तथा चक्रुः केचित् । अन्येतु
For Private & Personal Use Only
स्तंच १२
॥१५॥
www.jainelibrary.org

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354