Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 322
________________ " ॥१४॥ 亭六孝太太公冷冷水亭六*** प्येकसद्मनि नोक्तव्यं । एकदा नागश्रिया स्ववारकदिने कटुतुंबीव्यंजनमजानत्या तया हिंग्यादिनिर्धव्यः । संज. १५ संस्कृतं पक्कीकृतं च, तन्मध्यात्तया किंचित्स्वादितं, कटुकं ज्ञात्वा धनव्ययं स्मृत्वा च क्वापि नाजनेऽ-3) स्थापयत् । ततोऽन्यलोजनादीन् जोजयामास । ततस्तद्गृहे धर्मघोषसूरिशिष्यो धर्मरुचिर्मासक्षप पारणे आययौ । तया तद्व्यंजनं 'धनव्ययो विफलो मा जूत्' इति ध्यात्वा दत्तं । मुनिस्तु तद्गृहीत्वा । गुवैतिकं प्राप । अहो ! अस्याः स्त्रियो बुद्धिं धिर धिग्, यस्या गृहे तपस्तेजसा सुरगिरिसमा मुनय 3 आगता अनयोत्करतुट्या गणिताः, तथा कट्पवृक्षसूर्यकामघटपुण्योदधिसन्निना अनयाऽर्कतरुराहुकुलाघटगोष्पदतुट्या निश्चिताः'। अथ धर्मरुचिस्तदाहारं गुरोरदर्शयत् । गुरुणा तदयोग्यं चतुर्निर्हानात्वा । प्रोक्तं-'हे शिष्य! इदं शुधस्थले परिष्ठापय' । इममादेशमासाद्य स वनमगात् । हस्तक(ग)तपात्रतः कथं-18 चित्स्थंमिले एकविंशुः पपात । विंऽस्वादाकृष्टाः पिपीलिका एत्य सहस्रशो त्रियमाणा दृष्टाः । तदा मुनिर्दध्यो-'यदेकविधरित्यं प्राणघातकस्तर्हि समग्रमिदं कति जीवान् जस्मसात्कर्ता । तधात्राहं अन्य-2 जीवानां सौख्यं करोमि किं वा मम जिह्वां प्रति सौख्यं ददामि । यदि जीवानामजयं तनोमि, तदा जवांतः स्यात् , अन्यथा च नववृधिः । तथा जिनाज्ञां पाखयामि किं वा मजीवं ? अहो जिनाझैवाहा॑ । तथा मद्गुरोरपि आज्ञाऽस्ति 'शुपस्थंमिले गत्वा परिष्ठापय' । मत्कोष्ठकसदृशं सुस्थलं वापि नास्ति । ॥१४ए। अरे जीव ! पूर्व त्वयाऽनेकजीवाकुखा थाहारा व्यतोऽतिमिष्टा अनेकशः कृताः । अयं तु नामतो उष्टः परिणामे तु जीवदयारसरूप एव विशिष्टः, अतो हे जीव ! त्वमेवेमं पिब' इत्यादि विमृश्य सर्पो For Private Jain Education International 2016! www.jainelibrary.org Personal Use Only

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354