Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 323
________________ मबिलप्रवेशमिवादानमनसा स तमाहारमुदरांतःप्रावेशयत् । ततोऽनशनं गत्वा सर्वार्थसिद्धिविमाने ययौ ।। ततः सूरिणा सा वार्ता कानादिना विज्ञाय लोकसमदं सा नागश्रीः नि देता । ततः समस्तस्वजनैहानिष्कासिता । सर्वत्र व्रमंती क्वापि वने दवानलेन मृता षष्ठी पृथ्वी प्राप्ता । समस्तनरकेषु निर्षिरतमत् । अनंतकावं त्रांत्वा क्रमेण प्रौपदी जातेति । विशेषेण ज्ञातासूत्रतो केयमिति । दत्त्वा च साधोरत्यजनीयनोजनं, सा स्त्री हि संसारमनंतमन्त्रमत् । क्रोधादिदोषान् प्रविहाय श्रावकैस्त्यागो विधेयः सततं सुपात्रके ॥ १॥ ॥ इत्यब्ददिनपरिमितहित पदेश संग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती कादशस्तंने शतोतरतिसप्ततितमं व्याख्यानम् ॥ १७ ॥ ॥ शताधिकत्रिसप्ततितमं व्याख्यानम् ॥ १७३ ॥ श्रथ दानमनुमोदकस्यापि फसतीत्याह फलं यचति दातृन्यो, दानं नाबास्ति संशयः। फलं तुल्यं ददात्येत-दाश्चर्य त्वनुमोदके ॥१॥ Jain Education International 20101 1 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354