________________
मबिलप्रवेशमिवादानमनसा स तमाहारमुदरांतःप्रावेशयत् । ततोऽनशनं गत्वा सर्वार्थसिद्धिविमाने ययौ ।।
ततः सूरिणा सा वार्ता कानादिना विज्ञाय लोकसमदं सा नागश्रीः नि देता । ततः समस्तस्वजनैहानिष्कासिता । सर्वत्र व्रमंती क्वापि वने दवानलेन मृता षष्ठी पृथ्वी प्राप्ता । समस्तनरकेषु निर्षिरतमत् । अनंतकावं त्रांत्वा क्रमेण प्रौपदी जातेति । विशेषेण ज्ञातासूत्रतो केयमिति ।
दत्त्वा च साधोरत्यजनीयनोजनं, सा स्त्री हि संसारमनंतमन्त्रमत् । क्रोधादिदोषान् प्रविहाय श्रावकैस्त्यागो विधेयः सततं सुपात्रके ॥ १॥ ॥ इत्यब्ददिनपरिमितहित पदेश संग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती
कादशस्तंने शतोतरतिसप्ततितमं व्याख्यानम् ॥ १७ ॥
॥ शताधिकत्रिसप्ततितमं व्याख्यानम् ॥ १७३ ॥ श्रथ दानमनुमोदकस्यापि फसतीत्याह
फलं यचति दातृन्यो, दानं नाबास्ति संशयः। फलं तुल्यं ददात्येत-दाश्चर्य त्वनुमोदके ॥१॥
Jain Education International 20101
1
For Private & Personal use only
www.jainelibrary.org