SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ मबिलप्रवेशमिवादानमनसा स तमाहारमुदरांतःप्रावेशयत् । ततोऽनशनं गत्वा सर्वार्थसिद्धिविमाने ययौ ।। ततः सूरिणा सा वार्ता कानादिना विज्ञाय लोकसमदं सा नागश्रीः नि देता । ततः समस्तस्वजनैहानिष्कासिता । सर्वत्र व्रमंती क्वापि वने दवानलेन मृता षष्ठी पृथ्वी प्राप्ता । समस्तनरकेषु निर्षिरतमत् । अनंतकावं त्रांत्वा क्रमेण प्रौपदी जातेति । विशेषेण ज्ञातासूत्रतो केयमिति । दत्त्वा च साधोरत्यजनीयनोजनं, सा स्त्री हि संसारमनंतमन्त्रमत् । क्रोधादिदोषान् प्रविहाय श्रावकैस्त्यागो विधेयः सततं सुपात्रके ॥ १॥ ॥ इत्यब्ददिनपरिमितहित पदेश संग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती कादशस्तंने शतोतरतिसप्ततितमं व्याख्यानम् ॥ १७ ॥ ॥ शताधिकत्रिसप्ततितमं व्याख्यानम् ॥ १७३ ॥ श्रथ दानमनुमोदकस्यापि फसतीत्याह फलं यचति दातृन्यो, दानं नाबास्ति संशयः। फलं तुल्यं ददात्येत-दाश्चर्य त्वनुमोदके ॥१॥ Jain Education International 20101 1 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy