________________
उपदेशप्रा.
॥ १५०॥
Jain Education International
स्पष्टः । अत्रार्थे ज्ञातं -
रैवतोद्याने समवसृतं नेमिजिनं श्रुत्वा पुंकरीकाक्षो बंधुना सह वंदनायागात् । नत्वा जिनं वैराग्य| देशनां निशम्य विष्णुस्तं पप्रष्ठ - 'अस्यां पुर्या स्वर्गसंनिनायां किं जावि ?' । विश्वगुरुर्जगाद — 'वारु
मदांध कुमाराच्यां सकोपीकृतद्वैपायनतो विनाशोऽस्या जविष्यति, अपरं च जराकुमारमुक्त बाणेन वामपादे विधः संस्त्वं कालं कृत्वा तृतीयपृथिव्यां नारकत्वेनोत्पत्स्यसे' इति स्वामिवचनं श्रुत्वा जराकुमारो 'माऽहं भ्रातृनो मूवम्' इति मत्त्वा वनेचरो बभूव । ततः श्रीकृष्णोऽहं नरके गमिष्यामि इत्यार्त्त - ध्यानं ध्यायंस्तस्थौ । तदा जगवानाह - ' श्रागामिन्यामुत्सर्पिण्यां द्वादशोऽममनामा तीर्थनाथो नविप्यसि' तछ्रुत्वा सहर्षेण स्वपुरीं प्राप । ततः सपदि नगरमध्यगतामखिलां मदिरां निरकाशयत् । श्रथान्यदा शां प्रद्युम्नकुमारौ श्री मायै वने बहु दूरं गतौ । तदा रैवतगुहासु निक्षिप्तमदिरागंध श्रागतः । सुचिरेणातिलुब्धा यदोः कुमारास्तां पपुः, मदेन विकला यथेचं प्रेमुः । अत्रांतरे द्वैपायनतपस्विनं दृष्ट्वा गाढप्रहारेणाकुट्टयत् । तदा स मुनिर्निदानमकरोत् - 'मदीयं तपः प्रमाणं चेत्तदाऽहं पुरीदाहकरो न| वेयं । तत एतद्वृत्तं कुमारा रामविष्णुच्यामाहुः । तनुत्वा तौ द्वैपायनांतिके समागत्याहतुः - 'जो मुने ! कृपां कृत्वा निदानं विफली कुरु' । स स्माह - 'इदं वृथा न जवेत् परं युवां विना कंचन नैव मोक्ष्ये, तो बहुधा न वाच्यं । श्रथ नगरे नृपः पटहद्मवादयत् – 'जो जनाः ! मन्युना द्वैपायनेन पुरीप्रलयः प्रपन्नोऽस्ति, ततो यूयं जिनधर्मैकचित्ता जवत । तथा चक्रुः केचित् । अन्येतु
For Private & Personal Use Only
स्तंच १२
॥१५॥
www.jainelibrary.org