________________
RRIERS
"संध्याघ्ररागगजकर्णकुशाग्रबिंकल्लोलवासवधनुस्तरलं समग्रम् । सांसारिक अविण्यौवनराजसौख्यं, नेमिस्तदा त्रिजगतीप्रनुराह वस्तु' ॥१॥
इति नेमिदेशनां श्रुत्वा दीदां स्वीचक्रुः । M अथ वैपायनर्षिर्मृत्वा वह्निकुमारमध्ये त्रिदशो जझें । स प्राच्यरोषान्नगरे उपवायागात् , परं जना । *आचाम्लादितपः कुर्वति, तेन पराजवितुं न दमः । एवं पादश वर्षाणि गतानि । अन्येद्युः सकलोऽपि
लोकः पर्वदिने धर्मे प्रमाद्यनवत् । ततः स पुरात्माऽवसरं प्राप्य संवर्तकसमीरेण तृणकाष्ठादिकं नगरे । प्रक्षेप्य जज्वाल, अन्यदेशादिगतान् लोकानपि तन्मध्येऽपातयत् । तदा संत्रांतौ कृष्णरामौ रोहिणी-1 देवक्यौ वसुदेवं चैतांस्त्रीन रथारूढान् कृत्वा गोपुरानिमुखं समाययतुः, तावप्रथतुरगौ पदमपि गंतुं नाशक्नुतां । ततस्तौ स्वयं रथं समाक्रष्टुं लग्नौ तावत्तेन देवेनोक्तं-'नो रामकृष्णौ ! युवां मुधा प्रयास कुरुथः, युवां विना कमपि न मोहये' इत्युक्त्वा ज्वलत्प्रतोली पातिता तेन त्रयोऽपि जिनध्यानैकलीना
देवजूयं गताः। श्रथ तौ नगरान्निर्गतौ कस्मिंश्चिगिरिशिखरे स्थित्वा तां नगरी पएमासान् यावक्ष्यलो-15 ४कयतां । ततः पांकुपुत्रनगरगमनोत्सुकौ क्रमेण कौशांबीकानने गतौ । तत्रैकवटस्याधः शिलापट्टके नि-19 पिण्णौ । तृषाक्रांतेन हरिणा बंधुपार्श्वे जलं मार्गितं । ततो रामो जलाश्रये तं मुक्त्वा गतः । सोऽच्युतः ।
पीतांबरावृतः कृतस्वजानूपरिपादपद्मो द्रुमस्याधः सुप्तो निशां प्राप । इतश्च स जराकुमारो दूरात्स्वर्ण-|
उ.२६
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org