SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१५॥ सामगध्रांत्या तीदप षु मुक्तवान् , तेम वामपादतले विधे जागरित एवं प्राइ-'अहो। केन फुरात्मनेदं संज.१५ कृतं ?" तत्वा जराकुमार श्रात्मानं निंदन साश्रुनेत्रो बंधोश्चरणे निपतितः। हरिणोक्त-'किं रुदनेन । जगवता यमुक्तं तजातं, किमत्र शोचनं । जो बांधव ! ममेदं कौस्तुजर परिवेन्यो दत्त्वा नगरदाहादिवृत्तांतं निवेदयेः, अनिशानं दृष्ट्वा निश्चयो नविष्यति, यदि त्वमितो न यास्यसि तदा बखजप्रस्त्वां हनि-13/ पति' । तन्वृत्वा स मथुरां प्रति चखितः । ततः स हरिरचिंतयत्-'अहो ! धन्यास्ते गजसुकुमालढंढपाद्याः, ये मोहं वशीकृत्य परमानंदं प्रापुः । ततः प्राणांते नरकयोग्यवेश्या समुत्पन्ना-'अहो मम वैरिणा पुरी दग्धा, पापिनं कथमपि पश्यामि तर्हि तं हत्वा यमातिभिं करोमि' इति ध्यायंस्तृतीयनरके गतः। अथ स मुशली कमलदखेषु जवं संगृह्य वटे समागात्, तेन संजाषितः-'नो बंधो ! शीतसं जवं गृहाण पिब' एवमुक्तोऽपि न प्रत्युत्तरं ददाति।ततो वस्त्रमपावृत्य शरेण विश्वं दृष्ट्वा विललाप । तत्कपशरीर स्कंधे कृत्वा मोहत इतस्ततः परमासान यावद् ब्रांतः। अथ बलदेवबंधुः सिद्धार्थनामा सुरतं ४ बोधयितुं समागात् । कर्षकाकारं कृत्वा तत्पुरः शिखाग्रे पंकजानि श्रारोपयत् । तद् दृष्ट्वा रामोऽप्यवक्-'नो अहेश्वर ! अत्र शिलापट्टेऽब्जानि कथं लावानि ?' । स प्राह-'नोः तवांसगतशवं जी-12 विष्यति तदैव' । तपचनमवगणय्य मोहेनाग्रे गन् रौहिणेयो दग्धमहीरुहं सिंचंतमेकं नरमवेक्ष्य तं | ॥११॥ प्रत्याह-'नो मूढ! दग्धशाखी सिक्तः कदा पचविता ? सुरः प्राह-'कुणपमिदं यदा सजीवं जावि १ मूर्ख. ॐॐॐॐॐॐSCREE Jain Education International 20 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy