Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 325
________________ RRIERS "संध्याघ्ररागगजकर्णकुशाग्रबिंकल्लोलवासवधनुस्तरलं समग्रम् । सांसारिक अविण्यौवनराजसौख्यं, नेमिस्तदा त्रिजगतीप्रनुराह वस्तु' ॥१॥ इति नेमिदेशनां श्रुत्वा दीदां स्वीचक्रुः । M अथ वैपायनर्षिर्मृत्वा वह्निकुमारमध्ये त्रिदशो जझें । स प्राच्यरोषान्नगरे उपवायागात् , परं जना । *आचाम्लादितपः कुर्वति, तेन पराजवितुं न दमः । एवं पादश वर्षाणि गतानि । अन्येद्युः सकलोऽपि लोकः पर्वदिने धर्मे प्रमाद्यनवत् । ततः स पुरात्माऽवसरं प्राप्य संवर्तकसमीरेण तृणकाष्ठादिकं नगरे । प्रक्षेप्य जज्वाल, अन्यदेशादिगतान् लोकानपि तन्मध्येऽपातयत् । तदा संत्रांतौ कृष्णरामौ रोहिणी-1 देवक्यौ वसुदेवं चैतांस्त्रीन रथारूढान् कृत्वा गोपुरानिमुखं समाययतुः, तावप्रथतुरगौ पदमपि गंतुं नाशक्नुतां । ततस्तौ स्वयं रथं समाक्रष्टुं लग्नौ तावत्तेन देवेनोक्तं-'नो रामकृष्णौ ! युवां मुधा प्रयास कुरुथः, युवां विना कमपि न मोहये' इत्युक्त्वा ज्वलत्प्रतोली पातिता तेन त्रयोऽपि जिनध्यानैकलीना देवजूयं गताः। श्रथ तौ नगरान्निर्गतौ कस्मिंश्चिगिरिशिखरे स्थित्वा तां नगरी पएमासान् यावक्ष्यलो-15 ४कयतां । ततः पांकुपुत्रनगरगमनोत्सुकौ क्रमेण कौशांबीकानने गतौ । तत्रैकवटस्याधः शिलापट्टके नि-19 पिण्णौ । तृषाक्रांतेन हरिणा बंधुपार्श्वे जलं मार्गितं । ततो रामो जलाश्रये तं मुक्त्वा गतः । सोऽच्युतः । पीतांबरावृतः कृतस्वजानूपरिपादपद्मो द्रुमस्याधः सुप्तो निशां प्राप । इतश्च स जराकुमारो दूरात्स्वर्ण-| उ.२६ JainEducation International 2010 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354