Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
4eveD
तदा' । एवं समोक्तिं निशम्य दध्यौ-'नूनं मे बंधुभ्रतो निश्चेष्टत्वेन' । ततः सुरो जगौ-'जो बंधो । मां मित्रं सिद्धार्थमवेहि, त्वबोधाय सर्वमिदं मया रचितं, कृष्णस्तु जराकुमारेण हतः' । पूर्ववृत्तांत सर्व स सुरोऽकथयत् । बखनमोऽपि मोहं मुक्त्वा बंधुदेहसंस्कारं चक्रे । इतश्च बलं दीदोत्सुकं विज्ञाय 2 नेमिना चारणर्षिः प्रेषितः । स संयममग्रहीत् । तदनु तुंगिकागिरौ तीव्र तपस्तेपे । अन्येद्युः श्रीरामषिः मासस्य पारणे क्वापि पुरेऽविशत् , तदा सार्जकया कूपकंवस्थया मुनिरूपमोहितया तत्रन्यस्तनेत्रया . स्त्रिया कुंजस्य स्थाने मिंजस्य गले रज्जुरबध्यत । अनुचितपरां तां वीक्ष्य मुनिना सावधानीकृता । ततो | मुनिर्दध्यौ-धिर धिग् मे रूपमनर्थकं, अतो नगरादिषु शिक्षार्थ न गंतव्यं, वने एव काष्ठहारादिन्यो | |ऽशनं ग्राह्यं' । अन्यदा काष्ठवाहकैः स्वस्वजूपानां प्रोक्तं-'कश्चिन्नरो महत्तपश्चरति' । ते श्रुत्वैवं दध्युः'नूनमेष नरस्तपः कृत्वाऽस्माज्यानि ग्रहीष्यति' । ततस्ते ससैन्यास्तं हेतुं मुनेः समीपमेयुः । तदा स | सिधार्थसुरो वैयावृत्त्यार्थ सहस्रशः सिंहान् विचक्रे । तेच्यो जीता नृपास्तं नत्वा स्वस्वस्थानमगुः । ततः॥४॥ प्रति नृसिंह इति ख्यातिर्जाता । श्रथ तस्य मुनेः स्वाध्यायं शृएवंतो व्याघ्रव्यालसिंहादयो दर्शनं । श्रामत्वं च प्रापुः । तत्रैको मृगो मुनेः प्रागनवमित्रत्वाजातिस्मरणतश्च समीपाश्रयी सार्थादियोगे सति अशनादिना वैयावृत्यं करोति, संज्ञां कृत्वा ज्ञापयति । एवं शतवर्षाणि यावद् बहु तपस्तप्तं । यथा
"सळि मासा सहि परका, चत्वारि चउमासिन । जेणाणसणेन विहिया, बबनदरिसिं नमसामि ॥१॥
KONNNNN
Jain Education International 20101
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354