Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
ध्यस्तम्नवधमहाघण्टाटंकारवकारिणी पौषधशाला कारिता । तस्या व्याख्यानममपत्रिवप्रव्येण ज्योती-18 न. १५ 18| रूपमणिशिलाउन्नश्चंकांतमणिकुट्टिमो घादशसूर्यवन्निशायां सर्वतमोपहा, पुस्तकादरवाचनसूक्ष्मबादरजी- ॥१४॥ वाविराधनार्थ महातेजोयुक्तमुपाश्रयमकारयदिति । अत्रार्थेऽन्यदपि ज्ञातमिदं
8 एकदा श्रीपत्तने जयसिंहपसर्वव्यापाराध्यक्षः पंचसहस्रतुरंगमाधिपः श्रीश्रीमाखिज्ञातीयमंत्री सांतुः
श्रीवादिदेवसूरिगुरुजक्तः चतुरशीतिसहस्रटंककव्ययेनापूर्व राजधवलगृहसमानगृहं कारितवान् । खोका , विलोकयितुमायांति । श्रीगुरोरेकदा तददीदृशत् , परं गुरुणा तन्न श्लाघितं । मंत्रिणा कारणं पृष्टं ।। तदा सौलाग्यनिधानटुझेनोक्तं| "खंझनी पेषणी चूल्ही, जलकुंजः प्रमार्जनी । पंचैते यत्र विद्यते, तेन नो वर्ण्यते गृहम्" ॥१॥
अन्यच्च| "सुघरीकाकचव्यादि-पक्षिणोऽपि हि नैकशः। कुर्वते स्वगृहं यत्ना-न पुण्यं तत्र जायते" ॥ १॥
मंत्रिन् ! यद्येवंविधा पौषधशाला स्यात्तदा वरं धर्महेतुत्वात् , अन्यत्तु पापहेतुत्वाद् गुरुचिर्न व्याख्यायते । हे मंत्रिन् ! सौधं सरोवरं च विवाहादिप्रकरणं युछ सारंलजातं सर्वं न वर्णनीय' । इति || BI श्रुत्वा मंत्री दध्यौ–'साधूनां वसतिदानमपि महापुण्यं स्यात् । पूर्वमपि जयंतीश्राविकावंकचूलावंति-16|॥१०॥
सुकुमाखादय आश्रयदानतः स्वेप्सितं स्थानं जेजुः । तथा मेघकुमारः कुत्रजीवं प्रति स्थानकदानतो || | महत्सौख्यं प्राप, तर्हि श्मे तु सर्वजीवेष्वनयं वितन्वंति, तेषां प्रदानं तु महाफलदं स्यात् , तथा ये मुनी-13
Jain Education International 2011
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354