________________
उपदेशप्रा.
ध्यस्तम्नवधमहाघण्टाटंकारवकारिणी पौषधशाला कारिता । तस्या व्याख्यानममपत्रिवप्रव्येण ज्योती-18 न. १५ 18| रूपमणिशिलाउन्नश्चंकांतमणिकुट्टिमो घादशसूर्यवन्निशायां सर्वतमोपहा, पुस्तकादरवाचनसूक्ष्मबादरजी- ॥१४॥ वाविराधनार्थ महातेजोयुक्तमुपाश्रयमकारयदिति । अत्रार्थेऽन्यदपि ज्ञातमिदं
8 एकदा श्रीपत्तने जयसिंहपसर्वव्यापाराध्यक्षः पंचसहस्रतुरंगमाधिपः श्रीश्रीमाखिज्ञातीयमंत्री सांतुः
श्रीवादिदेवसूरिगुरुजक्तः चतुरशीतिसहस्रटंककव्ययेनापूर्व राजधवलगृहसमानगृहं कारितवान् । खोका , विलोकयितुमायांति । श्रीगुरोरेकदा तददीदृशत् , परं गुरुणा तन्न श्लाघितं । मंत्रिणा कारणं पृष्टं ।। तदा सौलाग्यनिधानटुझेनोक्तं| "खंझनी पेषणी चूल्ही, जलकुंजः प्रमार्जनी । पंचैते यत्र विद्यते, तेन नो वर्ण्यते गृहम्" ॥१॥
अन्यच्च| "सुघरीकाकचव्यादि-पक्षिणोऽपि हि नैकशः। कुर्वते स्वगृहं यत्ना-न पुण्यं तत्र जायते" ॥ १॥
मंत्रिन् ! यद्येवंविधा पौषधशाला स्यात्तदा वरं धर्महेतुत्वात् , अन्यत्तु पापहेतुत्वाद् गुरुचिर्न व्याख्यायते । हे मंत्रिन् ! सौधं सरोवरं च विवाहादिप्रकरणं युछ सारंलजातं सर्वं न वर्णनीय' । इति || BI श्रुत्वा मंत्री दध्यौ–'साधूनां वसतिदानमपि महापुण्यं स्यात् । पूर्वमपि जयंतीश्राविकावंकचूलावंति-16|॥१०॥
सुकुमाखादय आश्रयदानतः स्वेप्सितं स्थानं जेजुः । तथा मेघकुमारः कुत्रजीवं प्रति स्थानकदानतो || | महत्सौख्यं प्राप, तर्हि श्मे तु सर्वजीवेष्वनयं वितन्वंति, तेषां प्रदानं तु महाफलदं स्यात् , तथा ये मुनी-13
Jain Education International 2011
For Private & Personal use only
www.jainelibrary.org