________________
नामाश्रयं न ददति, ते नमुचिप्रधानवदुःखं सनंते । इति ध्यात्वा स तु तदेव गृहं प्रासुकं धर्मनिमित्तम-2 करोत् । शषिनिमित्तं कृता वसतिस्तु मुनीनां न कटप्या आधाकर्मिकाहारवत् । अत्र तु न कोऽपि दोषः। एवमन्यामपि धर्मशाला व्यधात् ।
यस्तनोति वरपौषधशाला, सर्वसिजिललनावरमालाम् ।
सर्वदेव बजते सुविशाला, बोधिबीजविमलां कमलां सः॥१॥ ॥ इत्यव्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ
घादशस्तंने शतोत्तरकसप्ततितमं व्याख्यानम् ॥ १७१ ॥
॥ शताधिकठिसप्ततितमं व्याख्यानम् ॥ १७ ॥ अथ साधूनामकटप्यं दानं न देयमित्याहत्यक्तुं योग्यं विमिश्र, कुत्सितं जदयवर्जितम् । क्रोधकैतवऽर्मत्या, दत्तं दानमनर्थदम् ॥ १॥
स्पष्टः । अत्रार्थे नागश्रीसंबंधः, स चायंRI चंपापुर्या सोमदेवसोमजूतिसोमदत्ता इमे त्रयः सहोदरा अजूवन् । तेषां क्रमेणेमा नागश्रीयशश्रीजू
तश्रिय इति तिम्रः प्रिया आसन् । तेषां त्रयाणामित्थं गृहव्यवस्थितिरासीत्-'एकैकदिने क्रमेण सर्वैर-|
Jain Education International 2011
For Private & Personal use only
www.jainelibrary.org