________________
बोधिरस्ति, मृत्वा नरके गमिष्यति' इति श्रुत्वा तत्पुत्राः प्रबुद्धाः श्राया जाताः, धर्मदासस्तु तस्मिन्नेव । नवे मुक्ति प्रापेति।
श्रीसंनवः प्राप्त(पूर्व)जवे तृतीये, श्रीदेवीर्यः स च धर्मदासः। साधर्मिकाणां प्रतिपत्तितश्च, प्राप्ता श्मे सर्वसुखैकधाम ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ शताधिक
सप्ततितमं व्याख्यानम् ॥ १७ ॥
-olaror
॥ शतोत्तरकसप्ततितमं व्याख्यानम् ॥ ११ ॥ अथ पौषधशालाकरणफलमाहपुण्याय कुर्वते धर्म-शाखादि ये जनाः सदा । तेषां स्यादिपुलं पुण्य-माव(म)जूमिपतेरिव ॥१॥
स्पष्टः। संबंधस्त्वयंबायथा गोपगिरौ बप्पजसूरिप्रतिबोधितेन श्रीश्राम(म)नृपेण सहस्रस्तंचमयी साधुश्रावकसुगमप्रवेश
निर्गमप्रवरघारत्रयममिता दूरतरपट्टशालोपविष्टसाधूनां प्रतिखेखनास्वाध्यायादिसप्तममलीवेशाज्ञापकम
Jain Education International 2011
For Private & Personal Use Only
www.jainelibrary.org