SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ बोधिरस्ति, मृत्वा नरके गमिष्यति' इति श्रुत्वा तत्पुत्राः प्रबुद्धाः श्राया जाताः, धर्मदासस्तु तस्मिन्नेव । नवे मुक्ति प्रापेति। श्रीसंनवः प्राप्त(पूर्व)जवे तृतीये, श्रीदेवीर्यः स च धर्मदासः। साधर्मिकाणां प्रतिपत्तितश्च, प्राप्ता श्मे सर्वसुखैकधाम ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ शताधिक सप्ततितमं व्याख्यानम् ॥ १७ ॥ -olaror ॥ शतोत्तरकसप्ततितमं व्याख्यानम् ॥ ११ ॥ अथ पौषधशालाकरणफलमाहपुण्याय कुर्वते धर्म-शाखादि ये जनाः सदा । तेषां स्यादिपुलं पुण्य-माव(म)जूमिपतेरिव ॥१॥ स्पष्टः। संबंधस्त्वयंबायथा गोपगिरौ बप्पजसूरिप्रतिबोधितेन श्रीश्राम(म)नृपेण सहस्रस्तंचमयी साधुश्रावकसुगमप्रवेश निर्गमप्रवरघारत्रयममिता दूरतरपट्टशालोपविष्टसाधूनां प्रतिखेखनास्वाध्यायादिसप्तममलीवेशाज्ञापकम Jain Education International 2011 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy