________________
उपदेशपा. स्तधान्यानां संभवोऽजूदिति संनवनाम प्रतिष्ठितमित्यादिना साधर्मिकवात्सध्यपुण्यं वचोऽतिगं मत्त्वा || स्तंन.१२
तत्कृत्वा प्रत्यहं येऽवश्यमश्नंति, ते गृहिणो धन्याः। ॥१४॥
अत्रार्थे जरतान्वये त्रिखंकाधिपदमवीर्यदृष्टांतो यथा-'साधर्मिकनोजनपूर्वमेव सर्वदा जुंजानं त परीक्षितुमन्यदेषः पूर्वानंतरवर्णितरूपाश्राधान् कोटिमितांस्तीर्थागतान् दर्शयामास । तांश्च सजक्ति 8 निमंत्र्य लोजयत एव नूनुजो जास्करोऽस्तंगतः, एवं राज्ञ उपवासाष्टकजवने जक्तिनावो न निष्ठां गतः प्रत्युताधिकतरोऽनवत् । ततस्तुष्टः शक्रस्तस्मै दिव्यधनुःशररथहारकुंम्लयुगखदानपूर्व शजययात्रार्थ || तीर्थोशारार्थ चादिदेश । सोऽपि तथा चक्रे । अत्र विशेषवक्तव्यता शजयमाहात्म्यतो ज्ञेयेति । अन्यदपि ज्ञातं लिख्यते यथा| श्रीशुभंकरश्रेष्ठी स्वजन्ममध्ये खदं ज्ञातिनोजनं, खदकन्यादानं, सक्षगोदानं, सक्षधिजानामशनं | चेति चतुष्कलदं विधाय मृत्वा च स्वगृहमिनिधाने सर्पत्वं प्राप, नित्यं पुत्रादीन् लापयति । तद्गृहपार्श्वे धर्मदासाह्वः श्रायः तथाविधषव्याजावादेकस्मै मुनये, एकस्यै साध्व्यै, एकस्मै श्रावकाय, एकस्यै । श्राविकायै वर्षमध्ये सकृद् जावेन दानं प्रयन्नति, तेनावधिज्ञानं स प्राप । अन्येयुः शुभंकरपुत्रैः सर्पनापनवृत्तं श्राधस्य प्रोक्तं, श्रावस्तत्प्राग्जवं प्राह-'पूर्वमनेन सदज्ञातिनोजनदानेन षट्कायारंजः कृतः, usn अनेकपत्रावलीनामुत्करा उलिष्टस्थले कारिताः, तत्रानेकपीडियादिजीवानां विराधना कृता, एवं खाचतुष्कदानेऽपि महत्पापं स्वयमन्यूह्य, तेनात्र सर्पो जातः, मधर्मनिंदाऽपि अनेन कृताऽस्ति । पुर्खन-2
Jain Education International 2010
For Private Personal Use Only
www.jainelibrary.org