________________
"न कयं दीणुजरणं, न कयं साहम्मियाणवबझं।
हिययंमि वीयराजे, न धारिले हारि जम्मो" ॥१॥ धर्मे च विषीदतां तेषां तेन प्रकारेण धर्मे स्थैर्यारोपणं, प्रमाद्यतां च स्मारणं वारणं चोयणं ( चोदनं ) प्रतिचोयणा ( चोदना ) दिकरणं, यतः"पमत्ते सारणा वृत्ता, श्रणायारस वारणा । चुक्काणं चोषणा नुजो, निरं पमिचोअणा" ॥१॥ तथा पंचविधस्वाध्यायादिषु यथायोगं विनियोजनं विशिष्टधर्मानुष्ठानकरणार्थ साधारणपौषधशालादेः करणं, तथा श्रावकवचाविकास्वपि वात्सत्यं कार्य पुण्यवता गृहस्थेन । अंतरायदोषात् यीभूतवि-| जवाः श्राघाः पुनर्धनाढ्याः कार्याः, श्रूयते हि-विरादवासी श्रीश्रीमालिधाजूः संघपतिः पश्यधिकत्रिशतसाधर्मिकान् स्वतुड्यांश्चक्रे । यतः
"किं तेन हेमगिरिणा रजतामिणा वा, ये चाश्रिता हि तरवस्तरवस्त एव ।
मन्यामहे मलयपर्वतमेकमेव, यत्राम्रनिंबकुटजा अपि चंदनानि" ॥१॥ तथा श्रीसंनवजिनेन प्राक्तृतीयत्नवे धातकीख ऐरावतक्षेत्रे क्षेमापुर्या विमतवाहननृपत्वेन महाउ-18 निक्षे सकतसाधर्मिकाणां लोजनादिप्रदानेन जिनकर्म बझ, ततः प्रव्रज्ययाऽऽनतकहपे सुरीजूय संजवजिनोऽजनि । तस्य चावतरणे फागुनशक्काष्टम्यां जाते महानिदेऽपि तहिन एव सर्वतोऽप्यागतसम
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org