________________
उपदेशप्रा.
खच.११
"घयकूरमुग्गमग-जाणवघाश्कयंचमकारं । सक्कारपुवगं सावयाण, सो निच्च लोयणं दे" ॥१॥ "वत्थाई पसत्याई, कुटुंबनित्यारणत्यमत्वं तु । एवं सत्तागार-कयं नरिंदेण जिणधम्मे" ॥२॥
॥१४६॥
इत्थं व्रते पादशमे वितन्वन् , समग्रसार्मिकनक्तिमुच्चैः। सु(स)संप्रतिश्रीजरतादिजूपान् , संस्मारयामास कुमारजूपः ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती
घादशस्तजे शतोत्तरैकोनसप्ततितम व्याख्यानम् ॥ १६ए ।
॥ शताधिकसप्ततितमं व्याख्यानम् ॥ १७ ॥ श्रथ साधर्मिकसेवाफसमाहसाधर्मिवत्सले पुण्यं, यन्नवेत्तचोऽतिगम् । धन्यास्ते गृहिणोऽवश्य, तत्कृत्वाऽश्नति प्रत्यहं ॥१॥
तपासट्यं चैवं-स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रस्तावे साधर्मिकाणां निमंत्रणं विशिष्ट जोजनतांबूलादिदानं, पापन्निमनानां च स्वधनव्ययेनाप्युधरणं, यतः
॥१६॥
Jain Education International 2012
For Private & Personal use only
www.jainelibrary.org