SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ हे जरत ! इदमानीतं जक्तपानं, तेन त्वदधिकगुणाञ् श्रावकान्पूजय' । जरतेनाइय ते प्रोक्ताः-'नव-|| निर्नित्यं मद्गृहे लोक्तव्यं, कृष्यादि च न कार्य, मदीयगृहासन्नस्थैर्वक्तव्यं-जितो जवान वर्धते जीस्तस्मान्मा हन मा हन' इति । ते तथैव चक्रुः । जरतः सौख्यमग्नस्तचन्दाकर्णनोत्तरकाखे एव 'केनाहं जितः? अज्ञानकषायैः, तेच्य एव वर्धते जय' इत्यालोच्य नावतो निःस्पृहान् स्तौति इति । अत्रांतरे लोकवादृष्ट्यात् सूपकाराः पाकं कर्तुं कातरा नृपं प्रोचुः-'न हि ज्ञायते कः श्रायः को न वा ?' इति श्रुत्वा | | नृपः प्राह–'तेषां श्रावक १५ व्रतपृष्ठापूर्वकं देयं । तत उपलक्षणार्थ नृपेण काकिणीरत्नेन ते खांनिताः, | १२ व्रतरूप १३ तिलकान्विताः, जरतकृतचतुर्वेदपाउकास्ते श्रावका इति प्रसिद्धीकृताः। पुनः परमामे |येऽन्ये नवंति, तानपि सांगितवान् । तत आदित्ययशास्तु सुवर्णमयानि यज्ञोपवीतानि कृतवान् । महायशःप्रनृतयस्तु केचन रूप्यमयानि केचन विचित्रपट्टसूत्रमयादीनि, इत्येवं यज्ञोपवीतप्र-|| सिद्धिः" । इत्यादि सर्व स्वरूपं हेमसूरिणा नृपाग्रे प्रोक्तं । 'ततो हे नृप ! हादशव्रते तव साध| मिकवात्सट्यमुचितं' । ततो राज्ञा स्वाझावधि श्राघानां करो मुक्तः प्रतिवर्ष ७२ वदाव्यमितः, त्रुटितसाधर्मिको रणाय १४ कोटिव्यं कृतार्थमकरोत् । पारणकदिने श्रीत्रिनुवनपाखविहारस्नात्रावसरे Mस मिलितसाधर्मिकैः सार्ध नुक्ते । जोजनावसरे सदापि च दीन:स्थितज्ञातदुधा दीनां दयादानप्र वर्तनाय पटहवादनेनान्नदानपूर्व नुक्के । अनेकसत्रागारानमंडयत् । यतः JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy