SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१४५॥ Jain Education International ॥ शतोत्तरैकोनसप्ततितमं व्याख्यानम् ॥ १६९ ॥ अथ जैननृपाणां दानविधिमाह - राजपिं न गृह्णति, श्राद्यां तिमजिनर्षयः । जूपास्तदा वितन्वंति, श्राद्धादिनक्तिमन्वहम् ॥ १॥ स्पष्टः । उक्तोऽर्थः कुमारनृपज्ञातेन दृढी क्रियते - श्री हेमसूरिणा राजपिको यतीनामकडप्यः कुमारनृपाद्ये वर्णितः । एतच्छ्रुत्वा स पप्रल – “ जगवन् ! मम दादशव्रतं कथं जावि ? यतो मदन्नादि ते न ग्रहीष्यंति, तत्किमहं सुश्राद्धः ? श्रतो मद्गृहे अन्नादि गृह्णतु" । गुरुजिरुचे - " श्री चौलुक्य ! न कहपते प्रथमचरमजिनसाधूनां राजपिंगः परं हे नृप ! तव श्राद्धादयः पोष्याः । पुरापि श्रीनानेयोऽष्टापदे समवसृतस्तदा जरतः पंचशतशकटैर्विचित्राहारनृतैरानीय मुनीश्यमंत्रयत् । प्रजुषा प्रतिषिद्धः । तं सशोकं दृष्ट्वा देवराट् 'कतिविधोऽवग्रहः ?' इति प्रनुं पप्रन्छ । भगवानाह - 'पंचविधः – देवेंषावग्रहः, राजावग्रहः, गृहपत्यवग्रहः, सागारिकावग्रहः साधर्मिकावग्रहश्च । राजा जरताधिपश्चात्र गृह्यते, गृहपतिर्मामखिकः, सागारिकः शय्यातरः साधर्मिकः संयतः इत्येतेषां चोत्तरोत्तरेण पूर्वी बाधितो प्रष्टव्यः । यथा राजावग्रहेणेंशावग्रहो बाधितः" इत्यादिनि प्रोके इंड आह-- 'जगवन् ! ये एते श्रमणा मदीयावग्रहे विहरंति, तेषां मयाक्प्रहोऽनुज्ञातः । जरतोऽपि दध्यौ'यदहमपि तेषामवग्रहमनुजानामि, इति एतावताऽपि नः कृतार्थता भवतु' । ततः शक्रः पृष्टः प्राह- For Private & Personal Use Only तंज. १२ ॥१४५॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy