SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ * . .k" nar वज्रजंघनृपः, यो युग्मिनरः, ततः प्रश्रमकपे, ततो विदेहे जीवानंदनामा वैद्यो जातः । तस्य चत्वारः 18 सुहृदः । एकदा वैद्यगृहे उपविष्टैस्तैः कुष्ठी कश्चित्साधुदृष्टः । वेद्यं ते लणंति–'एतस्य मुनेश्चिकित्सां कुरु' ।। वैद्यो वक्ति-'मद्गृहे खदपाकतैलमस्ति, रत्नकवलं गोशीर्षचंदनं यूयमानयत, यथास्य प्रतिक्रियते' । ते पंचापि एकस्य वणिजो हट्टं गता, वस्तुनी ययाचिरे । तेन मुट्यं विना सर्व दत्तं । ततो वणिक तनवे एव सिद्धिं गतः। पंचनिरपि संजूय मुनिः सङ्गीकृतः। प्रथमं सदपाकतैलेन तस्यांगेऽन्यंगो दत्तः, पश्चाउनकंबलेन तदंगं बादितं, कृमयस्तन्मध्ये आगताः । तदनु चंदन सेपितं । एवं त्रिःकृतं । मूलतो रोगस्तस्य गतः । तत्कृमयस्तु गवादिकलेवरे निहिताः। दयापरास्तान्निराशान् कथं कुर्वति ? । ततो वस्तुइयं विक्रीय लब्धहेम्ना जिनचैत्यमुदग्रं व्यधापयन् । ततस्ते पंचापि हादशकइपे गताः । ततो वैद्यजीवश्चक्रवर्ती श्रन्ये तु चत्वारो बाहुसुबाह्वादयश्चयनुजाः । ततः सर्वे सवार्थसिझे । ततो धनावहजीव कप-1 जदेवोऽनूत् , बाहुजीवो नरतः, सुबाहुजीवो बाहुबलिः, पीठजीवो महापीवजीवश्च ब्राह्मी सुंदरी च ।। तौ दंनतपसा स्त्रीत्वं प्रापतुः । अत्र दृष्टांते विशिष्य वर्णनं तु प्राचीनसूरिकृताष्टादशसहस्रश्लोकमितदर्शनरत्नाकरग्रंथतो शेयमिति । विधिनैकेन दानेन, सार्थस्वामी धनावहः । त्रयोदशे नवे प्राप, तीर्थकृत्पद्मुज्ज्वलम् ॥१॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ कादशस्तंने शतोत्तराधिकाष्टषष्टितमं व्याख्यानम् ॥ १६०॥ i koirmk १.२५ Jain Education International 20 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy