Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
बोधिरस्ति, मृत्वा नरके गमिष्यति' इति श्रुत्वा तत्पुत्राः प्रबुद्धाः श्राया जाताः, धर्मदासस्तु तस्मिन्नेव । नवे मुक्ति प्रापेति।
श्रीसंनवः प्राप्त(पूर्व)जवे तृतीये, श्रीदेवीर्यः स च धर्मदासः। साधर्मिकाणां प्रतिपत्तितश्च, प्राप्ता श्मे सर्वसुखैकधाम ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ शताधिक
सप्ततितमं व्याख्यानम् ॥ १७ ॥
-olaror
॥ शतोत्तरकसप्ततितमं व्याख्यानम् ॥ ११ ॥ अथ पौषधशालाकरणफलमाहपुण्याय कुर्वते धर्म-शाखादि ये जनाः सदा । तेषां स्यादिपुलं पुण्य-माव(म)जूमिपतेरिव ॥१॥
स्पष्टः। संबंधस्त्वयंबायथा गोपगिरौ बप्पजसूरिप्रतिबोधितेन श्रीश्राम(म)नृपेण सहस्रस्तंचमयी साधुश्रावकसुगमप्रवेश
निर्गमप्रवरघारत्रयममिता दूरतरपट्टशालोपविष्टसाधूनां प्रतिखेखनास्वाध्यायादिसप्तममलीवेशाज्ञापकम
Jain Education International 2011
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354