Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 317
________________ "न कयं दीणुजरणं, न कयं साहम्मियाणवबझं। हिययंमि वीयराजे, न धारिले हारि जम्मो" ॥१॥ धर्मे च विषीदतां तेषां तेन प्रकारेण धर्मे स्थैर्यारोपणं, प्रमाद्यतां च स्मारणं वारणं चोयणं ( चोदनं ) प्रतिचोयणा ( चोदना ) दिकरणं, यतः"पमत्ते सारणा वृत्ता, श्रणायारस वारणा । चुक्काणं चोषणा नुजो, निरं पमिचोअणा" ॥१॥ तथा पंचविधस्वाध्यायादिषु यथायोगं विनियोजनं विशिष्टधर्मानुष्ठानकरणार्थ साधारणपौषधशालादेः करणं, तथा श्रावकवचाविकास्वपि वात्सत्यं कार्य पुण्यवता गृहस्थेन । अंतरायदोषात् यीभूतवि-| जवाः श्राघाः पुनर्धनाढ्याः कार्याः, श्रूयते हि-विरादवासी श्रीश्रीमालिधाजूः संघपतिः पश्यधिकत्रिशतसाधर्मिकान् स्वतुड्यांश्चक्रे । यतः "किं तेन हेमगिरिणा रजतामिणा वा, ये चाश्रिता हि तरवस्तरवस्त एव । मन्यामहे मलयपर्वतमेकमेव, यत्राम्रनिंबकुटजा अपि चंदनानि" ॥१॥ तथा श्रीसंनवजिनेन प्राक्तृतीयत्नवे धातकीख ऐरावतक्षेत्रे क्षेमापुर्या विमतवाहननृपत्वेन महाउ-18 निक्षे सकतसाधर्मिकाणां लोजनादिप्रदानेन जिनकर्म बझ, ततः प्रव्रज्ययाऽऽनतकहपे सुरीजूय संजवजिनोऽजनि । तस्य चावतरणे फागुनशक्काष्टम्यां जाते महानिदेऽपि तहिन एव सर्वतोऽप्यागतसम Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354