Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 316
________________ उपदेशप्रा. खच.११ "घयकूरमुग्गमग-जाणवघाश्कयंचमकारं । सक्कारपुवगं सावयाण, सो निच्च लोयणं दे" ॥१॥ "वत्थाई पसत्याई, कुटुंबनित्यारणत्यमत्वं तु । एवं सत्तागार-कयं नरिंदेण जिणधम्मे" ॥२॥ ॥१४६॥ इत्थं व्रते पादशमे वितन्वन् , समग्रसार्मिकनक्तिमुच्चैः। सु(स)संप्रतिश्रीजरतादिजूपान् , संस्मारयामास कुमारजूपः ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती घादशस्तजे शतोत्तरैकोनसप्ततितम व्याख्यानम् ॥ १६ए । ॥ शताधिकसप्ततितमं व्याख्यानम् ॥ १७ ॥ श्रथ साधर्मिकसेवाफसमाहसाधर्मिवत्सले पुण्यं, यन्नवेत्तचोऽतिगम् । धन्यास्ते गृहिणोऽवश्य, तत्कृत्वाऽश्नति प्रत्यहं ॥१॥ तपासट्यं चैवं-स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रस्तावे साधर्मिकाणां निमंत्रणं विशिष्ट जोजनतांबूलादिदानं, पापन्निमनानां च स्वधनव्ययेनाप्युधरणं, यतः ॥१६॥ Jain Education International 2012 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354