Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 314
________________ उपदेशप्रा. ॥१४५॥ Jain Education International ॥ शतोत्तरैकोनसप्ततितमं व्याख्यानम् ॥ १६९ ॥ अथ जैननृपाणां दानविधिमाह - राजपिं न गृह्णति, श्राद्यां तिमजिनर्षयः । जूपास्तदा वितन्वंति, श्राद्धादिनक्तिमन्वहम् ॥ १॥ स्पष्टः । उक्तोऽर्थः कुमारनृपज्ञातेन दृढी क्रियते - श्री हेमसूरिणा राजपिको यतीनामकडप्यः कुमारनृपाद्ये वर्णितः । एतच्छ्रुत्वा स पप्रल – “ जगवन् ! मम दादशव्रतं कथं जावि ? यतो मदन्नादि ते न ग्रहीष्यंति, तत्किमहं सुश्राद्धः ? श्रतो मद्गृहे अन्नादि गृह्णतु" । गुरुजिरुचे - " श्री चौलुक्य ! न कहपते प्रथमचरमजिनसाधूनां राजपिंगः परं हे नृप ! तव श्राद्धादयः पोष्याः । पुरापि श्रीनानेयोऽष्टापदे समवसृतस्तदा जरतः पंचशतशकटैर्विचित्राहारनृतैरानीय मुनीश्यमंत्रयत् । प्रजुषा प्रतिषिद्धः । तं सशोकं दृष्ट्वा देवराट् 'कतिविधोऽवग्रहः ?' इति प्रनुं पप्रन्छ । भगवानाह - 'पंचविधः – देवेंषावग्रहः, राजावग्रहः, गृहपत्यवग्रहः, सागारिकावग्रहः साधर्मिकावग्रहश्च । राजा जरताधिपश्चात्र गृह्यते, गृहपतिर्मामखिकः, सागारिकः शय्यातरः साधर्मिकः संयतः इत्येतेषां चोत्तरोत्तरेण पूर्वी बाधितो प्रष्टव्यः । यथा राजावग्रहेणेंशावग्रहो बाधितः" इत्यादिनि प्रोके इंड आह-- 'जगवन् ! ये एते श्रमणा मदीयावग्रहे विहरंति, तेषां मयाक्प्रहोऽनुज्ञातः । जरतोऽपि दध्यौ'यदहमपि तेषामवग्रहमनुजानामि, इति एतावताऽपि नः कृतार्थता भवतु' । ततः शक्रः पृष्टः प्राह- For Private & Personal Use Only तंज. १२ ॥१४५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354