Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 313
________________ * . .k" nar वज्रजंघनृपः, यो युग्मिनरः, ततः प्रश्रमकपे, ततो विदेहे जीवानंदनामा वैद्यो जातः । तस्य चत्वारः 18 सुहृदः । एकदा वैद्यगृहे उपविष्टैस्तैः कुष्ठी कश्चित्साधुदृष्टः । वेद्यं ते लणंति–'एतस्य मुनेश्चिकित्सां कुरु' ।। वैद्यो वक्ति-'मद्गृहे खदपाकतैलमस्ति, रत्नकवलं गोशीर्षचंदनं यूयमानयत, यथास्य प्रतिक्रियते' । ते पंचापि एकस्य वणिजो हट्टं गता, वस्तुनी ययाचिरे । तेन मुट्यं विना सर्व दत्तं । ततो वणिक तनवे एव सिद्धिं गतः। पंचनिरपि संजूय मुनिः सङ्गीकृतः। प्रथमं सदपाकतैलेन तस्यांगेऽन्यंगो दत्तः, पश्चाउनकंबलेन तदंगं बादितं, कृमयस्तन्मध्ये आगताः । तदनु चंदन सेपितं । एवं त्रिःकृतं । मूलतो रोगस्तस्य गतः । तत्कृमयस्तु गवादिकलेवरे निहिताः। दयापरास्तान्निराशान् कथं कुर्वति ? । ततो वस्तुइयं विक्रीय लब्धहेम्ना जिनचैत्यमुदग्रं व्यधापयन् । ततस्ते पंचापि हादशकइपे गताः । ततो वैद्यजीवश्चक्रवर्ती श्रन्ये तु चत्वारो बाहुसुबाह्वादयश्चयनुजाः । ततः सर्वे सवार्थसिझे । ततो धनावहजीव कप-1 जदेवोऽनूत् , बाहुजीवो नरतः, सुबाहुजीवो बाहुबलिः, पीठजीवो महापीवजीवश्च ब्राह्मी सुंदरी च ।। तौ दंनतपसा स्त्रीत्वं प्रापतुः । अत्र दृष्टांते विशिष्य वर्णनं तु प्राचीनसूरिकृताष्टादशसहस्रश्लोकमितदर्शनरत्नाकरग्रंथतो शेयमिति । विधिनैकेन दानेन, सार्थस्वामी धनावहः । त्रयोदशे नवे प्राप, तीर्थकृत्पद्मुज्ज्वलम् ॥१॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ कादशस्तंने शतोत्तराधिकाष्टषष्टितमं व्याख्यानम् ॥ १६०॥ i koirmk १.२५ Jain Education International 20 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354