Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
Jain Education International 2010
अन्यदा श्री वीरो जगद्बधुः समवसृतः । कृतपुण्यः श्रीजगदीशं वंदितुं ययौ । सर्वशधर्मदेशनांते कृतांजखिः स पप्रछ – 'जगवन् ! केन कर्मणान्तरांतरा संपत्तिर्विपश्चाभूत्' । जिनेश्वरः प्राह - 'नोः कृतपुण्य ! पूर्व - जवं शृणु - "श्री पुरे गोपपुत्रो निःस्वः । एकस्मिन् दिने गृहे गृहे परमान्नं वीक्ष्य स्वांबामयाचत'मातः ! मह्यं परमान्नं देहि' । तदभावेन रूदंती मवलोक्य प्रातिवेश्मिकयोषितो दुग्धादिकं तस्यै ददुः । तया तन्निष्पादितं । तत्पुत्राय परिवेष्य कस्मैचित्कार्याय बहिर्ययौ । इतो मासिकपारणे मुनियुग्ममागतं, तद्दृष्ट्वाऽसौ उल्लासेन पायसस्यैकजागं ददौ । पुनः स्तोकतरं विज्ञाय द्वितीयजागं, ततस्तृतीयजागं, एवं त्रीन् वारान् ददौ । क्रमेण स वत्सपस्त्वमः । पुरानवे त्रिवारं विजज्य दानं ददौ तेन तवांतरांतरा सुखमभूत्" । इति श्रुत्वा स जातिस्मृत्या दृष्टप्राच्यजवो ज्येष्ठपुत्राय गृहजारं दत्त्वा स्वयं प्रत्रजितः, महातपसा च पंचमस्वर्गे गतः, ततः शिवं गमिष्यति इति ।
तूर्ण विसंबेन विना स्वशक्त्या, दानं प्रदेयं हि तपोधनेच्यः । बघत्सपालः कृतपुण्यजन्मन्यवाप संपत्पदवीं प्रदानात् ॥ १ ॥
-0
॥ इत्यन्द दिनपरिमित हितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ द्वादशस्तंने
शताधिकसप्तषष्टितमं व्याख्यानम् ॥ १६७ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354