Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 310
________________ ॥१४३॥ उपदेशमा पुरे पटहो दापितः - यः कश्चिकासकांतम विमानेष्यति, तस्मै राज्यार्द्धयुतां स्वपुत्र राजा दास्यति' । | तदा कांदविकेन पटहं गृहीत्वा मणिर्नृपाय दसः । स जखकांतो गजपार्श्वे मुक्तः, तेन तजलं दिधाभूतं, तंतुजीवो नष्टः, सेचनकारूढो नृपः स्वगृहमागत्याजयं रहस्यवक्- 'श्रात्मनः पुत्री कांदविकस्य कथं दास्यते ?' । सोऽवकू - 'यस्येदं रलं, तं नरं प्रकटीकरिष्यामि' । ततो मंत्रिणा पृष्टं - 'जोः कांदविक ! सत्यं ब्रूहि, क्वेदं रलं खन्धं, अन्यथा कंवादिना निमीलनमवाप्स्यसि । तदा जयेन मूखतो वृत्तांतः प्रोक्तस्तेन । ततो राज्ञा कृतपुण्याय राज्यार्द्धसहिता मनोरमा कन्या दत्ता । किंचिद्दत्वा कांद विकोऽपि सन्मानितः । श्रचैकदा कृतपुण्येनाजयाय द्वादशाब्दिकं ज्ञातं प्रोक्तं- 'छात्र पुरे मम चतुःपुत्रयुताश्चतस्रः पल्यो वर्तते, ता दृष्ट्वोपखरूयामि, परं गृहं न वेद्मि' । तेनोकं - 'प्रकटं करिष्यामि' । श्रषामात्यः प्रवेशनिर्गमार्थ धारषययुक्तः प्रासादोऽची करत् । मध्ये कृतपुण्याकृतिर्लेप्यमयी यह प्रतिमा स्थापिता । ततः स नगरे पटहं वादयामास - एनं यक्षं नमस्कर्त्तुं पुत्रादियुतानिः स्त्रीजिरागंतव्यं' । तदानीं सर्वा नगर - नार्यः स्वापत्ययुता यक्षं प्रणम्य द्वितीयधारेण निर्याति । इतश्च सा वृद्धा चतुर्वधूचतुःपुत्रयुता नंतुमागात् । तदा स तामुपलक्ष्याजयायोक्तवान् । तावता ते चत्वारः पुत्रा यक्षाकृतिं दृष्ट्वा 'तात तात' इति जहपतः कश्चिद्यक्षोदरे विलग्नः कश्चिचमणि । तदा तेनोक्तं- 'श्रमी तव पुत्रा एतास्तव पत्न्यः । ततो | मंत्रिणा तस्या गृहे गत्वा सर्व तस्मै दतं । ततोऽनंगसेनापि तत्राकारिता । एवं तस्य सप्त प्रिया बभूवुः । Jain Education International 201 For Private & Personal Use Only स्तंच. १२ ॥ १४३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354