Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 309
________________ PSSSSSSSSSSS मातरं विहाय बहुदिवसान् यावत् क स्थितः, इदानीं तव ज्येष्ठबंधुर्विपन्नः, अतः परं पुत्र ! त्वयाऽन्यत्र न गंतव्यं, स्वेन्चया बंधुवधूनिः सह त्वं जोगान् सुंदव' । स दध्यौ–'यन्नावि तन्नवतु, सांप्रतं स्वर्गसुख-5 मुपस्थितं' । एवं ध्यात्वा जगौ-मातर्मम सर्वे विस्मृत, अधुना पुण्येन मम मातुर्दर्शनं जातं, मातर्मया । तवादेशः शिरस्यन्वहं धृतः' । ततस्ताजिः प्रियाभिः सह सुरतसुखमनुजवतो हादश वत्सरा गताः ।। क्रमेण चतसृणां पुत्रा जाताः । एकदा वृध्या तासां प्रोक्तं-'युष्माकं चत्वारः सुता वजूवुः, अथासौ13 यतः स्थानादानीतस्तत्रैव मुच्यतां, पुरुषस्य विश्वासो न युक्तः' । वधूनिरनिष्टमपि तनयेन प्रतिपन्नं । ता निस्तामेव खट्वां सजीकृत्य शायितः, स्नेहतो रत्नानि मध्ये दिवा मोदकाश्चत्वारस्तदंचले बनाः। तत-17 ॥ स्तस्मिन्नेव दिने स्थाने च स एव सार्थपोऽवततार । तमागतं विज्ञाय पूर्वप्रियया तत्रागत्य विलोकित, 18 पूर्वरूपेण सुप्तः पतिर्दृष्टस्तावता जागरितः सपुत्रां स्वपत्नी ददर्श, सोऽचिंतयच्च-स्वमवत्किमिदमहो महदाश्चर्य ! देवेन मनुष्येण वाऽत्र मुक्तः । ततः पत्नीवाक्येन स्वगृहे समागतः । तया गत्वा किमुपार्जितं ?' सजितः स मौनं दधौ । ततः पुत्राय स मोदको दत्तः । तेन देखशालायां गत्वा 8 लक्षितः, तन्मध्याजत्नं निर्गतं, केनचित्कांदविकेन तालकांत शिशोईस्ते दृष्टं, स्वादिमेन तं विप्रतार्य । गृहीत्वा गुप्तीकृतं । कृतपुण्योऽपि स्वमोदकतो रत्ननिर्गमनेन सहर्षो बजूव । अथैकस्मिन्दिने श्रेणिकस्य सेचनको हस्ती गंगामध्ये जलं पिबस्तंतुजीवेन गृहीतः । सेवकमुखेन | तपार्ती ज्ञात्वा नृपेणानयाय प्रोक्तं । तेन बुद्धिमता कोशागारे जखकांतो विलोकित्तोऽपि न खब्धः, तदा Jain Education International 2012 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354