Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
*
*
*
स्पष्टः । संबंधस्त्वयं| राजगृहनगरे श्रेणिकपोऽस्ति । तत्र धनेश्वरः सार्थपतिर्वसति, तस्य सुजनानाम्नी प्रियास्ति । तयोः । ट्रा पुत्रः कृतपुण्यनामा, तस्य पितृभ्यां धन्यानाम्नी इन्यपुत्री परिणायिता, परं यौवनेऽपि सतां संयोगाविष
येषु विमुखं तं विज्ञाय पितृन्यां चिंतितं-'कदाचिदेष प्रव्रज्यां ग्रहीष्यति, तदाऽस्माकं का गतिः' इति विचिंत्य तं सखितगोष्ठिमध्ये निचिदिपतुः । विटनरसंगात्स व्यसनी जातः, वेश्यासक्तः सन् पितरौ न / स्मरति । जोगार्थ पितरौ धनं प्रेषयतः स्म । तत्र तिष्ठतस्तस्य पादशाब्दानि क्षणवद् गतानि । मातापि-5
बादिनिराहूतोऽपि नागतः । धनं प्रेषयतोस्तयोर्धनं निष्ठितं । श्रथाकस्मात्तीबज्वरांदिना तो निमीखनं| || जग्मतुः । अन्येयुः कुट्टिन्यादेशेन धनार्थ चेटी तस्यौकसि गता । तादृशे शटितपतिते गृहे संस्थितामनु-13 || मानेन तत्पनी विज्ञाय पाह-'कट्याणि कांते ! तवोपान्ते तेन धनार्थ प्रेषितास्मि' । सा जगौ-'अहं
मंदनाग्या कुतो धनं प्रेषयामि ? श्वश्रूश्वशुरौ दिवं गतौ, अधुना मत्पित्राप्तेिनैकेनांगञ्जूषणेन मत्कांतं | / प्रमोदय' । तद्भूषणमादाय तस्यै गृहस्वरूपमुक्त्वाऽपितं, तेन वेश्यायै तदत्तं । कुट्टिन्या स निःस्वो मत्वा-13
sपमानितः । ततोऽक्कादेशाद् नृत्यजनस्तस्याभिमुखं रजःप्रक्षेपादि कुरुते । तदानीमनंगसेना मातुरग्रे जजहप-हे मातः! श्रस्य बहु धनमावाच्यां लक्षितं, कथमधुनैवंविधा विनंबना क्रियते'। अक्का जगौयात्मनः कुखाचार एवंविधोऽस्ति' । तपार्ता श्रुत्वा विमनस्कः स्वगृहं ययौ । दूरतोऽपि कांतमागळतं वीक्ष्य साऽज्युत्थानासनोपवेशनाधुचितं चकार । ततः कांतस्य स्वगृहवृत्तांतः प्रियया प्रोक्तः । तब्बुत्वा
JainEducation Intemational 2010_ERI
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354