Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशपा. स्तधान्यानां संभवोऽजूदिति संनवनाम प्रतिष्ठितमित्यादिना साधर्मिकवात्सध्यपुण्यं वचोऽतिगं मत्त्वा || स्तंन.१२
तत्कृत्वा प्रत्यहं येऽवश्यमश्नंति, ते गृहिणो धन्याः। ॥१४॥
अत्रार्थे जरतान्वये त्रिखंकाधिपदमवीर्यदृष्टांतो यथा-'साधर्मिकनोजनपूर्वमेव सर्वदा जुंजानं त परीक्षितुमन्यदेषः पूर्वानंतरवर्णितरूपाश्राधान् कोटिमितांस्तीर्थागतान् दर्शयामास । तांश्च सजक्ति 8 निमंत्र्य लोजयत एव नूनुजो जास्करोऽस्तंगतः, एवं राज्ञ उपवासाष्टकजवने जक्तिनावो न निष्ठां गतः प्रत्युताधिकतरोऽनवत् । ततस्तुष्टः शक्रस्तस्मै दिव्यधनुःशररथहारकुंम्लयुगखदानपूर्व शजययात्रार्थ || तीर्थोशारार्थ चादिदेश । सोऽपि तथा चक्रे । अत्र विशेषवक्तव्यता शजयमाहात्म्यतो ज्ञेयेति । अन्यदपि ज्ञातं लिख्यते यथा| श्रीशुभंकरश्रेष्ठी स्वजन्ममध्ये खदं ज्ञातिनोजनं, खदकन्यादानं, सक्षगोदानं, सक्षधिजानामशनं | चेति चतुष्कलदं विधाय मृत्वा च स्वगृहमिनिधाने सर्पत्वं प्राप, नित्यं पुत्रादीन् लापयति । तद्गृहपार्श्वे धर्मदासाह्वः श्रायः तथाविधषव्याजावादेकस्मै मुनये, एकस्यै साध्व्यै, एकस्मै श्रावकाय, एकस्यै । श्राविकायै वर्षमध्ये सकृद् जावेन दानं प्रयन्नति, तेनावधिज्ञानं स प्राप । अन्येयुः शुभंकरपुत्रैः सर्पनापनवृत्तं श्राधस्य प्रोक्तं, श्रावस्तत्प्राग्जवं प्राह-'पूर्वमनेन सदज्ञातिनोजनदानेन षट्कायारंजः कृतः, usn अनेकपत्रावलीनामुत्करा उलिष्टस्थले कारिताः, तत्रानेकपीडियादिजीवानां विराधना कृता, एवं खाचतुष्कदानेऽपि महत्पापं स्वयमन्यूह्य, तेनात्र सर्पो जातः, मधर्मनिंदाऽपि अनेन कृताऽस्ति । पुर्खन-2
Jain Education International 2010
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354